SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० धन्वन्तरीयनिघण्दुः- [ करवीरादि:गुणाः-सुवर्णमोचा मधुरा हिमा च स्वल्पाशने दीपनकारिणी च । तृष्णापहा दाहविमोचनी च कफावहा वृष्यकरी गुरुश्च ॥ ११६ ॥ (२४) सिन्दुवारः। *सिन्दुवारः श्वेतपुष्पः सिन्दुकः सिन्दुवारकः । नीलपुष्पः शीतसहो निर्गुण्डी नीलसिन्दुका ॥ ८१ ॥ गुणाः-निर्गुण्डी कतिक्तोष्णा कृमिकुष्ठरुजापहा । वातश्लेष्मप्रशमनी प्लीहगुल्मारुचीर्जयेत् ॥ ८२॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः*स्थिरसाधनको नेता सिद्धकश्वार्थसिद्धकः ॥ ११७ ॥ गुणाः-सिन्दुवारः कटुस्तिक्तः कफवातक्षयापहः । कुष्ठकण्डूतिशमनः शूलहृत्काससिद्धिदः ॥ ११८ ॥ (२५) शेफालिका । (शेफाली) शेफालिकाऽन्या निर्गुण्डी वनजा नीलमञ्जरी । शुक्लाऽन्या श्वेतसुरसा भूतकेशी च कथ्यते ॥ ८३ ॥ गुणाः—कृष्णसंज्ञो विषघ्नश्च पवित्रो गिरिसिन्दुकः । राजनिघण्टौ शताहादिश्चतुर्थो वर्ग:सुगन्धाऽन्या शीतसहा निर्गुण्डी नीलसिन्दुकः । सिन्दुकच्छपिका भूतकेशीन्द्राणी च नीलिका ॥ ११९ ॥ गुणाः-कटूष्णा नीलनिर्गुण्डी तिक्ता रूक्षा च कासजित् । श्लेष्मशोफसमीरातिप्रदराध्मानहारिणी ॥ १२० ॥ राजनिघण्टौ शताहादिश्चतुर्थो वर्गः शुक्लाङ्गी। (शेफालिकाविशेषः) ॥ १७ ॥ शेफालिका तु सुवहा शुक्लाङ्गी शीतमञ्जरी प्रोक्ता । अपराजिता च विजया वातारिभूतकेशी च ॥ १२१ ॥ गुणाः-शेफालिः कटुतिक्तोष्णा रूक्षा वातक्षयापहा । स्यादङ्गसंधिवातघ्नी गुदवातादिदोषनुत् ॥ १२२ ॥ १ ट. फापहा । २ क. ग. सिन्धुकः सिन्धुवा' । ३ डः सीतसिन्धुका । ४ झ. ढ. कश्रपि । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy