________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ चतुर्थो वर्गः] राजनिघण्टुसहितः।
१४५ गुणाः—मरुवः कटुतिक्तोष्णः कृमिकुष्ठविनाशनः । विड्वन्धाध्मानशूलनो मान्यत्वग्दोषनाशनः ॥ ८३ ॥
(१५) कुठेरकः । ( कुठेरः) कुठेरकस्त वैकुण्ठः क्षुद्रपर्णोऽर्जकस्तथा । वटपत्रः कुठेरोऽन्यः पर्णासो बिल्वगन्धकः ॥ ५४॥
गुणाः-*अर्जकः शीतलस्तिक्तः श्लेष्मामयविनाशनः । द्विविधं च विषं हन्याङ्कुष्टरक्तविनाशनः ॥ ५५ ॥ ।
राजनिघण्टौ करवीरादिर्दशमो वर्गःअर्जकः क्षुद्रतुलसी क्षुद्रपर्णो मुखार्जकः। उग्रगन्धश्च जम्बीरः कुठेरश्च कठिञ्जरः॥ ८४ ॥ सितार्जकस्तुवैकुण्ठो वटपत्रः कुठेरकः । जम्बीरो गन्धबहुलः सुमुखः कटुपत्रकः ॥ ८५ ॥
शालुकः । ( कुठेरकविशेषः ) ॥ १३ ॥ कुठेरकस्तृतीयोऽन्यः शालुकः कृष्णशालुकः । कृष्णार्जकः कालमाल: करालः कृष्णमल्लिका ॥५६॥
गुणाः-*त्रयोऽर्जकाः कटूष्णाः स्युः कफवातामयापहाः। * नेत्रामयहरा रुच्याः सुखप्रसवकारकाः ॥ ५७ ॥ कृत्रिमं च विषं हन्यू रक्तदोपविनाशनाः।
राजनिघण्टौ करवीरादिर्दशमो वर्गःकृष्णार्जकः कालमालो मालूकः कृष्णमालुकः । स्यात्कृष्णमल्लिका प्रोक्ता गरनो वनवर्वरः ॥ ८६ ॥ गुणाः -*। * ॥ ८७॥
(१६) सुमुखः। सुमुखः सुप्रैशस्तश्च गरनः कटुपत्रकः । दोषोत्क्लेशी सुवक्त्रश्च स्वास्यः सुवदनो मतः ॥ ५८॥
* ख. पुस्तकेऽयं श्लोको दृश्यते
'कुठेरकाः सुगन्धाः स्युः कटुपाकरसाः स्मृताः । पित्तना लघुरूक्षाश्च तीक्ष्णोष्णाः पित्तवर्धनाः' ॥
१ क. गन्धबिल्वकः । २ क. प्रसनश्च । ख. प्रसिद्धश्च ।
For Private and Personal Use Only