SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२२ धन्वन्तरीयनिघण्टुः ( ५२ ) सल्लकी । सल्लकी वल्लकी हादा सुरभिः सुस्रवा च सा । अश्वमूत्री कुन्दुरुकी गजभक्षा महेरणा || १३५ ॥ Acharya Shri Kailassagarsuri Gyanmandir गुणाः – सल्लकी स्यात्कषायाऽतिशीता वीर्ये प्रकीर्तिता । बलासं हन्ति पित्तस्य प्रकोपशमनी मता ।। १३६ ।। अन्यच्च - सल्लकी सुरभिस्तिक्ता कषाया ग्राहिणी रer | कुष्ठास्रकफवातार्शोत्रणदोषार्तिनाशनी ।। १३७ ।। राजनिघण्टावाम्रादिरेकादशो वर्गः सल्लकः सल्लकी सल्ली सुगन्धा सुरभिस्रवा । सुरभिर्गजभक्षा च सुवहा गजवल्लभा ॥ १९५ ॥ गन्धमूला मुखामोदा सुश्रीका जलविक्रमा । हेद्या कुण्टरिका चैव प्रोक्ता व्यत्रफला च सा ।। १९६ ।। छिन्नरुहा गन्धफला ज्ञेया चाष्टादशाह्वया । गुणाः – सल्लकी तिक्तमधुरा कषाया ग्राहिणी परा । कुष्ठात्रकफवातार्शोत्रणदोषार्तिनाशिनी ॥ १९७ ॥ (५३) *कम्पिल्लकः । ( कम्पिल्लम्, कपिल्लकः ) * कम्पिल्लकोऽथ रक्ताङ्गो रेची रेचनकस्तथा । * रञ्जनो लोहिताङ्गच कम्पिल्लो रक्तचूर्णकः ॥ १३८ ॥ * * ।। १९८ ॥ गुणाः - *कफकासार्तिहारी च जन्तुकुमिहरो लघुः गुणाः - *कम्पिल्लको विरेची स्यात्कटूष्णो व्रणनाशनः । गुल्मोदरविबन्धाध्मश्लेष्म कृमिविनाशनः ॥ १३९ ॥ ग्रन्थान्तरे - पित्तत्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्तिक्रिमिगुल्मवैरी । मूलामशोफणगुल्महारी कम्पिल्लको रेच्यगदापहारी ।। १४० ।। राजनिघण्टौ सुवर्णादिस्त्रयोदशो वर्ग: * कम्पिल्लकशुद्धिः—साधारणरसानामित्र ज्ञातव्या । + राजनिघण्टौ ' रज्जकः ' इति पाठः । [ चन्दनादिः - For Private and Personal Use Only १९९ ॥ १ ख श्वपुत्री । २ ज ट ह्रस्वा । ३ ज. ट. कुअरिका ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy