SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org धन्वन्तरीयनिघण्टुः राजनिघण्टौ चन्दनादिर्द्वादशो वर्ग: कुरुजाsदो व्याधिरामयं पारिभद्रकम् । रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषमुत्पलम् ॥ ९७ ॥ कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकम् ॥ गुणाः -- कुठे कटूष्णं तिक्तं स्यात्कफमारुतकुष्ठजित् । विसर्पविषकण्डूतिखर्जूकान्तिकृत् ॥ ९८ ॥ (१९) रेणुका | रेणुका राजपत्री च नन्दिनी कपिला द्विजा । कैपिलोला पाण्डुपत्नी स्मृता कौन्ती हरेणुका ॥ ५१ ॥ गुणाः - * रेणुका शिशिराऽत्यन्ता तृष्णां कण्डूं च नाशयेत् । विषघ्नी दाहदौर्बल्यमुन्मूलयति योजिता ॥ ५२ ॥ राजनिघण्टौ पिप्पल्यादिः षष्ठो वर्ग: Acharya Shri Kailassagarsuri Gyanmandir रेणुका कपिला कान्ता नन्दिनी महिला द्विजा । राजपुत्री हिमा रेणुः पाण्डुपुत्री हरेणुका ।। ९९ ।। सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी । कपिलोला हैमवती पाण्डुपत्नी च विंशतिः ॥ १०० ॥ ( [ चन्दनादिः - गुणाः - रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी । तृष्णादाहविषघ्नी च मुखवैमल्यकारिणी ॥ १०१ ॥ ( २० ) तगरम् । तगरं कुटिलं वक्रं दीनं जिह्मं नतं शठम् । कालानुसार्यमनृजु कुश्चितं नहुषं नृपम् ॥ ५३ ॥ गुणाः—तगरं स्यात्कषायोष्णं स्निग्धं दोषत्रयप्रणुं । दृक्शीर्षविषदोषनं भूतापस्मारनाशनम् ॥ ५४ ॥ राजनिघण्टौ करवीरादिर्दशमो वर्ग: * ग. पुस्तकेऽयं क्षेपकः श्लोको दृश्यते- तगरं कुटिलं वक्रं विनम्रं कुञ्चितं नतम् । शठं च नहुषाख्यं च दद्रुहस्तं च वर्हणम् || १०२ ।। पिण्डीतगरकं चैव पार्थिवं राजहर्षणम् । कालानुसारकं क्षत्रं दीनं जिह्मं मुनीन्दुधा ॥ १०३ ॥ कौन्ती तिक्ता हिमा तृष्णाविषकुष्ठं कफं जयेत् । पित्तहा वातकोपा च केवला मुखशोधनी ' ॥ For Private and Personal Use Only १ ज. 'त्सं चापा' । ट. 'त्सं चापाटलं चै' । २ ङ. भस्मगन्धा । ३ क ग घ ङ ण्डुपुत्री स्मृ ं । ४ क. "र्बल्यं गुल्माञ्जय । ५ झ. 'तू । हच्छी ।
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy