SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्वितीयो वर्गः] राजनिघण्टुसहितः। हन्ति संग्राही वणनाशनः ॥ १५६ ॥ अन्यच्च-आमं कण्ठरुजं कपित्थमधिकं जिह्वाजडत्वावहं तदोषत्रयवर्धनं विषहरं संग्राहकं रोचकम् । पकं श्वासवमिश्रमक्लमहरं हिध्यापनोदक्षमं सर्व ग्राहि रुचिपदं च कथितं सेव्यं ततः सर्वदा ॥१५७ ॥ * * ॥ १५८ ।। (४२) शर्करा। शर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका सिता । अहिच्छत्रा तु सिकता शुद्धा शुभ्रा सितोपला ॥ १०४ ॥ गुणाः-शर्करा शीतवीर्या तु सर्वदाइविनाशनी । रक्तपित्तप्रशमनी छर्दिमातृषापहा ॥ १०५ ॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गःशर्करोक्ता तु मीनाण्डी श्वेता मत्स्यण्डिका च सा । अहिच्छत्रा तु सिकता सिता चैव गुडोद्भवा ॥ १५१ ॥ ___ गुणाः-शर्करा मधुरा शीता पित्तदाहश्रमापहा । रक्तदोपहरा भ्रान्तिकमिकोपप्रणाशिनी ॥ १६९ ॥ मधशर्करा ( शर्कराविशेषः ) ॥ २३ ॥ शर्कराऽन्या मधुभवा माधवी मधुशर्करा । माक्षीकशर्करा प्रोक्ता शर्करा मदनोद्भवा ॥ १०६ ॥ यवासशर्करा चान्या निर्दिष्टा याक्शर्करा । स्वेदनी हादनी रूक्षा कषाया स्वादुपाकिका ।। १०७ ॥ गुणाः—यवासशर्करा शीता रसे स्वादुर्जरास्रजित् । शर्करा मधुसंभूता छर्घतीसारनाशिनी ॥ १०८॥ ___ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः सितजाऽन्या सर्करजा माधवी मधुशर्करा । माक्षीकशर्करा प्रोक्ता सिताखण्डश्च खण्डकः ॥ १६१॥ ___ गुणाः-सिताखण्डोऽतिमधुरश्चक्षुष्यश्छर्दिनाशनः । कुष्ठत्रणकफश्वासहिकापित्तास्रदोषनुत् ॥ १६२॥ राजनिघण्टौ पानीयादिश्चतुर्दशो वर्गः यावनाली ( शर्कराविशेषः )॥ २४ ॥ यावनाली हिमोत्पन्ना हिमानी हिमशर्करा । क्षुद्रशर्करिका क्षुद्रा गुंडजा जलबिन्दुजा ॥ १६३ ॥ १ ज. "त्वापहं । २ ग, ङ, शिता । ३ झ. ढ. गुद्रुडा जाल । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy