SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir पृथ्वीचन्द्र चरितम्॥ 1000000000000000000000000 यद्वा-अपि चलति सुमेरुरसावुदयति सवितापि चेत् प्रतीच्यां च । नतु जीवन्ती जात्वपि कुलं च शीलं मलिनयामि ॥२४२॥ तत् कथमपि बोध्योऽयं सुरक्षणीयं च निर्मलं शीलम् । मायापि यदत्रार्थे शुभायतिर्भवति नियमेन ॥ २४३ ॥ ध्यात्वेत्यसाववादीदेवं चेत् कार्यकृद् भवानासीत् । कि नोक्तं प्राक् यत् त्वयि पत्यौ किं दूरगमनेन ? ॥ २४४ ॥ एवं कृतेऽभविष्यन्नहि नौ कुलशीलयोरपि कलङ्कः। यस्मात् कुमारतायां स्याद् यूनोः सर्वमविरुद्धम् ॥ २४५ ॥ संप्रति च समायोगे लोके गर्दा कुलस्य मालिन्यम् । दुर्गतिगमनं दारुणदुःखकरं चापि परलोके ॥ २४६ ॥ तत परिभावय सम्यक संप्रति समयोचितं महासत्त्व ! येनायतौ हितं स्यात् तदेव कुर्वन्ति कृतिनोऽमी ॥ २४७ ॥ इति विविधवचनरचनारजितचित्तेन चिन्तितं बटुना । सत्यं प्रगुणोपायः कार्यस्य मया न तु ज्ञातः ॥ २४८ ॥ परमेतदर्थमेवैतावान् क्लेशः कृतः कथममूं तत् । मुश्चामीति विचिन्त्यावोचद् यद् वदसि तत् सत्यम् ॥ २४९ ॥ परमेष निमेषमपि त्वद्विरहे स्थातुमक्षमो भद्रे !। यदियत्समयं त्वत्सङ्गमाशयासूनपि दधेऽहम् ॥ २५० ॥ तद् भवतु यदिह भाव्यं परमङ्गमनङ्गतापतप्तं मे । निजतनुशीतलशीकरसङ्गाद् निर्वापयेदानीम् ॥ २५१ ॥ ध्यात्वेति निश्चयं तस्य सुन्दरी सादरा बहिर्वृत्त्या । स्माह यदिदं तवेष्टं तत् संपायं मया सर्वम् ॥ २५२ ॥ किन्तु मयास्त्यारब्धः साधयितुं दुर्लभो महामन्त्रः । प्रतिपन्नं च तदर्थ मासान् ब्रह्मव्रतं चतुरः ॥ २५३ ॥ समतीतं मासयुगं शेपं तिष्ठति ततस्तवैवेष्टम् । तत्साधनानुभावात् पुत्राः श्रीः स्यादवैधव्यम् ॥ २५४ ॥ 0000000600CCO000000000000 - For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy