SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथ्वीचन्द्र चरितम् 00000000000000000000000001 पूर्वोक्तेन चोल्लेखेन इदमपि स्पष्टीभवति-एतच्चरित्र निर्माणसमये एतचरित्रकर्तुर्गुरवो विद्यमाना आसन् । वि० सं० १५३१ वत्सरीयेण धातुप्रतिमा-लेखेनापि, यो हि ' मांडल' पत्तनस्थ-ऋषभदेव-मंदिरात प्राप्तः, निर्धार्यते तदानीं चरित्रकत्तुगुरूणां विद्यमानता । एतच्चरित्रम् , अद्भुतघटनावर्णकम् , अथ च वैराग्यप्रभावकं चेतःप्रसादकारक कषायोन्मादतिरोधायकं च । संक्षिप्त-प्रबन्धन कथावस्तूनि बहूनि वर्णयतः, योजयतश्च सरलशब्दपद्धतिम्, अनुमतश्च प्रासादिकस्वभावं कविराजस्य कवित्व-कौशलं विद्वत्त्वं च सुष्ठु प्रतीतिपथमवतरति । तदेवं यथामति सशोधितेऽस्मिन् ग्रन्थे याः काश्चन अशुद्धयः स्थिताः स्युः, ताः परिमार्जयिष्यन्ति कृतिनः, इति प्रार्थयते -प्रवर्तकमंगलविजयः। DOE0900000000000000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy