________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वीचन्द्र
चरितम् ।
30000000000000000000000000
पाचीवांशुं प्रसूताऽथ राज्ञी मुक्तावली सुतम् । चन्द्रसेनाभिधं देहधुतियोतितभूतलम् ॥ ७४ ॥ वईमानः क्रमेणासौ गृहीताशेषसत्कलः। संप्राप्तयौवनो भोगान् भुनक्ति प्राच्यपुण्यतः ॥ ७५ ॥ मूरसेनोऽथ भूजानिरन्यदा शरदागमे । मन्त्रिणा बन्धुजीवेन विज्ञप्त इति सत्वरम् ॥ ७६ ॥ आगता वाजिवणिजो दूरदेशान्तराद्विभो ! । परीक्ष्य तेषां गृह्यन्ते ये जात्याः स्युर्महाहयाः ॥ ७७ ।। श्रुत्वेति सचिवस्योक्तं तान् वाहान् वाहयन् वने । मूर्त धर्ममिवापश्यन्मुनि कमपि भूपतिः ॥ ७८ ॥ नत्वा तस्य पदांभोजान मुनेः श्रुत्वा च देशनाम् । मुदितोऽन्तर्महीनाथो निजागारमगाद् द्रुतम् ।। ७९ ।। ब्राह्म मुहर्ने तद्वर्णवर्णनापरमानसः । यावन्नृपोऽस्ति शुश्राव स तावद् दिवि दुन्दुभिम् ॥ ८० ॥ ततो निश्चित्य तस्यानोत्पत्ति प्रमोदभाक । मुक्तावल्या समं भूपोऽप्यगमत् तत्क्रमान्तिके ॥ ८१॥ अत्रान्तरे कोऽपि दिव्यः पुमान् नृत्यपरश्चिरम् । नत्वा स्तुत्वा महर्षि तं निषसादाथ तत्पुरः ॥ ८२ ॥ नृपोऽपृच्छच्च भगवन् ! क एष नरपुङ्गवः?। कथं वाऽत्यन्तभक्त्याऽसौ जायते प्रमदान्वितः? ॥ ८३ ।। मुनिर्जगाद सम्यक्त्वगुणेन प्राणिनां भवेत् । इतीदृशी गुरोभक्तिरन्यद् वा शृणु कारणम् ॥ ८४ ॥ पाखण्डपुरेऽभूतां सम्यग्मिथ्यादृशावुभौ । ईश्वरधनेश्वराख्यौ वणिजौ प्रेमपेशलौ ॥ ८५॥ परं धनेश्वरो मिथ्यादृष्टिरश्नन्तमीश्वरम् । दिवाऽपि वक्ति नो युक्ता भुक्तिढिरकवासरे ॥ ८६ ॥
0000000000000000000000000
For Private and Personal Use Only