________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्॥
00000000000000000000000
एवं द्विखिः कुर्वस्तथैव शाखागतं तमथ भूपः। छिच्चा पाशं सहसा तं शवमादाय च निवृत्तः ॥ २३ ॥ तमवोचद् वेतालः किं मुक्त्वा मूढ ! वीरवृत्तं स्वम् । कुर्वन् कुकर्म रक्षास्यनुवदसि निशि भ्रमंश्चैवम् ॥ २४ ॥ भूतबलिः क्रियसे त्वं दुष्टेनानेन चेन मुश्चसि माम् । अक्षुब्धमनाः श्रुत्वेति भूपतिः पुनरनेनोचे ॥ २५ ॥ भोः ! साधु साहसं ते प्रतिपन्नविनिश्चयश्च हे वत्स ! तुष्टो भणामि तदिदं पुत्रेच्छुस्त्वं तु दुष्टोऽयम् ॥ २६ ॥ दत्त्वा वदेहबलिं मां साधयितुं समीहते तस्मात् । मा क्लिश्यसि यत् सूनुर्भविता ते सप्तरात्रान्तः ॥ २७ ॥ (युग्मम् ) प्रतिपन्नपालनाय च नय मृतकं तत्र पुनरसिं दद्याः। नार्थयतेऽप्यस्मै यन्न जेष्यसे तेन तयुक्तः ॥ २८ ॥ इति जल्पन्तं मृतक प्रगृह्य साधकसमीपमानीय । नीरेण तत्र संस्नाप्य तं शवं मण्डले न्यस्य ॥ २९ ॥ अवदद् नृप ! यच्छास्मै खड्गं वेतालगिरमसौ स्मृत्वा । भणति भगवन् ! न सुभटा ददते कस्यापि चासिं स्वम् ॥३०॥ देहि त्वमेव तत्रिनमसिमस्मै तेऽस्मि चाङ्गरक्षाकृत् । योग्याह लोहरक्षा ध्रियतेऽसौ मन्त्रसिद्धयै भोः ! ॥३१॥ अवदद् नृपोऽपि मयि सति कुपितयमोऽपि प्रभो! न ते प्रभवेत्। तत्कुरु कार्य निजमथ रुष्टः सोऽस्त्रं विधाय चोत्तस्थौ ॥३२॥ भणितस्ततो नृपेण व्रतीति नो हन्यसे त्यज ततस्त्वम् । मद्दष्टिपथं यद्यात्मानं पातुं समीहेथाः ॥ ३३ ॥ मत्याणितेन वेतालसाधनं त्वं विधित्सुरसि मूढ !। श्रुत्वेति कथमनेन ज्ञातोऽस्मीति हिया कलितः ॥ ३४॥ कोऽप्येष महासचो ध्यायन्निति मुक्तखड्गयष्टिरयम् । विहितानुशयो योगी कृताञ्जलिर्भणति नृपतिमिति ॥३५॥
TTTTTTTTTTTTTTTTTTTTTTTTTTTTT
For Private and Personal Use Only