________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूजा.
श्रीराज- लिलीव्याजेन पञ्चशाखता, सर्वाण्यपि देवतानि हस्ताश्रितानि, अङ्गुष्ठस्य मले ब्रह्माण्डवीथीं कायस्याधिष्ठायकाः कनिष्ठायां पित्र्यं तीर्थाला पाणरूपशेखरकृते तर्जन्यङ्गुष्ठान्तः अङ्गुलीदैवतं तीर्थ पक्षस्य पञ्चदश दिनानि पर्वरूपाणि तस्यैव यो दाता त्राता विषमतमेऽपि कार्येपि खड्गानां |
देशः करसंघ प्रहारेऽपि तस्यैवान्तरालं सूचयति, अतः सत्पुरुषेण स्तूयते, एवंविधस्य भवत आशा युक्ता,
स्य तीर्थमहोत्सवे युद्धाहारकरप्रपीडनजपन्यासाक्षरस्थापनास्थैर्यारोपकरोऽसि दैवतशतावासः सुपर्वाऽपभीः।
ता अंगतद् धर्मार्थिगलाईने परवधूस्पर्श परार्थग्रहे, घाते च प्रगुणो जिनार्चनदयादानेषु पाणे ! स्फुर ॥ २६ ॥
ये यात्रिका भवन्ति ते गंगागयागोदावरीतीर्थेषु प्रयागप्रभासश्रीशत्रुञ्जयादितीर्थेषु सेवां कुर्वन्ति, तत्र विशुद्धाः सन्तो देवताऽऽराधनं कुर्वति, तुष्टाः सत्योऽस्मन्मनोरथान् पूरयन्ति, चिन्त्यमानं तु दातुः करस्यैव तीर्थत्त्वमवगच्छामः, सामग्री च सामप्रथा दृश्यते, कथं सम्यकपीठे देवतामवतारयति, यतः
पीठं सत्पुरुषस्य दक्षिणकरःप्राचीनपुण्योदयो, मंत्री तत्र महाश्रियं हिमवतः पद्मादवातीतरत्।। नासैनमयैर्विशेषसफलीकारं च तत्र व्यधादू, जातं कामिकतीर्थमित्यत इतस्तद्यात्रिकैः सेव्यते ॥ २७ ।।
यस्य कस्यापि स्वामिनो दृष्टौ स्तुतिं पूजां विचारयन् वाचयितुं न शन्कोति, यस्तु त्रिभुवनविकाशनसमर्थः स्वामी तस्य | दृष्टौ पूजाकारापणं महच्चित्रं, अथवाऽऽश्चर्यमपि न, स्वराज्यदानसमये स्वयमेव स्वामी पुत्रादेः पूजां करोति, कारापयति, स्थानं स्वं ददाति, अत एव सम्भावयामः स्वदृष्टौ सवाधिपस्य यात्रिकैः पूजां कारयन् स्वप्रभावस्वस्थानदानतत्पर एव तत्कार्यकारणकर्मवत्त्वादङ्गादीनां पूजा, यतः
BASARAREE
SAS
For Private and Personal Use Only