SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निद्रा मूलमनाना, निद्रा श्रेयो विघातिनी । निद्रा प्रमादजननी, निद्रा संसारवर्द्धिनी ॥ १०९ ॥ संपदि यस्य न हों, विपदि विषादो रणे च धीरत्वम् । तं भुवनत्रयतिलकं, जनयति जननी सुत विरलम् ॥११॥ कृतकम क्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ १११ ॥ दानं पूजा तपश्चैव, तीर्थसेवा श्रुतं तथा । सर्वमेव वृथा तस्य, यस्य शुद्धं न मानसम् ॥ ११२ ।। दानेन प्राप्यते लक्ष्मीः , शीलेन सुखसंपदा । तपसा क्षीयते कर्म, भावना भव नाशिनी ॥ ११३ ॥ यावज्जीवं तु यो मांस, विषवत् परिवर्जयेत् । वसिष्ठो भगवानाह, स्वर्गलोक स गच्छति ॥ ११४ ॥ यूपं छित्वा पशून् हत्वा, कृत्वा रुधिरकर्दमान । यथैवं गम्यते स्वर्ग, नरके केन गम्यते ? ॥११५॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy