SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परोपकारशूनस्य, धिङ् मनुष्यस्य जीवितम् । जीवन्तु पशवो येषां, चर्माऽप्युपकरिष्यति ॥९५ ॥ यथा परोपकारेषु, नित्यं जागर्ति सज्जनः। तथा पराऽपकारेषु, नित्यं जागर्ति दुर्जनः ॥९६ ॥ संधयेत सरला सूची, वक्रा छेदाय कर्तरी । अतो विमुच्य वक्रत्वं, गुणानेव समाश्रय ॥९७ ॥ दिवा पश्यति नो घूरू, काको नक्तं न पश्यति । अपूर्वः कोऽपि कामान्धो, दिवा नक्तं न पश्यति ॥९८॥ मूर्खा मूखैः समं संगं, गावो गोभिर्मगा मृगैः । सुधीभिः सुधयो यांति, समशीले ही मित्रता । ९९।। शतेषु जायते शूरः, सहस्रेषु च पण्डितः । वक्ता शतसहस्रेषु, दाता भवति वा न वा ॥१०॥ रे रे ! मण्डक ! मारोदीर्यदहं खण्डितोऽनया। . राम-रावण-मुञ्जाद्या, स्त्रीभिः के के न खण्डिताः ॥१०॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy