SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विद्वत्ता वसुधातले विगलिता पाण्डित्यधर्मो गतः, श्रोतृणां हृदयेष्यबुद्धिरधिका ज्ञानं गतं चारणे । गाथागीतविनोदवाक्यरचना युक्त्या जगंद्रजितं, ज्योतिवैद्यकशास्त्रसारमखिलं शूद्रेषु जातं कलौ ॥ ३२ ॥ नाहं स्वर्गफलोपभोगरसिको नाभ्यर्चितस्त्वं मया, संतुष्टस्तृणभक्षेणन सततं साधो न युक्तं तव । स्वर्ग यांति यदि त्वया विनिहता यज्ञ ध्रुवं प्राणिनो, यज्ञ किं न करोषि मातृपितृभिः पुत्रैस्तथा बांधवैः ॥३३॥ मौने मौनी गुणिनि गुणवान पण्डिते पण्डितोऽसौ. दीने दीनः सुखिनि सुखवान् भोगिनि प्राप्तभोगः । मूर्खे मूखों युवतिषु युवा वाग्मिषु पौढवाग्मि, धन्यः कोऽपि त्रिभुवनजयी योऽवधूनेऽवधूतः ॥३४ ।। काया हंस विना नदी जल विना दातुर्विना याचकाः, भ्राता स्नेह विना कुलं सुत विना धेनुश्च दूग्धं विना । भार्या भक्ति विना पुरं नृप विना वृक्षं च पत्रं विना, दीपः स्नेह विना शशी निशि विना धर्म विना मानवाः॥३५॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy