SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके, मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने । कुस्त्री सजनसङ्गमे न रमते नीचं जन सेवते, या यस्य प्रकृत्तिः स्वभावनिता केनापि न त्यज्यते ॥२४॥ धैर्य यस्य पिता क्षमा च जननी शान्तिचिरं गेहिनी, सत्यं सुनूग्यं दया च भगिनी भ्राता मनः संयमः । शय्या भूमितलौ दिशोऽपि वसनं ज्ञानामृतं भोजनम् , एते यस्य कुटुम्बिनो वद सखे ! कस्माद् भयं योगिनः॥२५॥ हस्तौ दानविवर्जितौ श्रुतिपुटं सारश्रुतं द्रोहिणौ, नेत्रे साधु विलोकनेन रहिते पादौ न तीर्थं गतौ । अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो; रे ! रे ! जम्बुक मुश्च मुञ्च सहसा नीचस्य निधं वपुः ॥२६॥ साधुभ्यः साधूदानं रिपुजनसुहृदां चोपकारं कुरु त्वं, सौजन्यंबधुवर्गो निहितमुचितं स्वामि कार्य यथार्थ । श्रोतेते तथ्यमेतद् कथयति सतता लेखिनी भाग्यशालिन; नोचन्नष्टेऽधिकारे मम मुख दृशं तावास्यं भवेद्भिः ॥२७॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy