SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org किं मोतिहारं न च मर्कटस्य, मिष्टान्नपानं न च गर्दभस्य । अन्धस्य दीपं बधिरस्य गीतं, मूर्खस्य किं धर्मकथाप्रसंग : १ अकर्णस्य कर्ण कथं गीतगानं, विना नाशिकायां कथं धूपगंधः । अकंठस्य कंठे कथं पुष्पमाला, Acharya Shri Kailashsagarsuri Gyanmandir कार्येषु मंत्री कर्णेषु दासी, अपादस्य पादे कथं मे प्रणामः ॥ १७ ॥ भोज्येषु माता शयनेषु रंभा । मनोनुकूला क्षमया धरित्री, षड्गुणभार्या कुलमुद्धरति पुत्र सूर्यो विधवा कन्या, शठं च मित्रं चपलं कलत्रम् | । विलासकालेsपि दरिद्रता च, ॥ १६ ॥ For Private And Personal ॥ १८ ॥ विनाऽग्निना पञ्च दद्दन्ति देहम् ॥ १९ ॥
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy