SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ०५ सू०१० 'जिह्नवेन्द्रियसंवर' नामक चतुर्थ भावना निरूपणम् ९२५ = निष्पादितानि यानि भक्ष्याणि मोदकादीनि तानि एषां द्वन्द्वस्तेषु तथोक्तेषु तथा 'बहुविसु ' बहुविधेषु विविधप्रकारेषु 'लवणरससंजुत्तेसु' लवण रससंयुक्तेषु भक्ष्येषु शाकवटाकादिषु तथा बहुपगारमज्जिय - निडाणगदा लियंब से हंबदुद्धदहि सरयमज्जवरवारुणी सीहुकाविसायणसागद्वारसवहुप्पगारे सु' बहुप्रकार मज्जिका निष्ठानक दालिकाम्लधाम्ल दुग्धदधिसरकमद्यवरवारुणी सीधुकापिशायनशाकाष्टादशबहुप्रका रेषु तत्र - एतदास्वादनं गृहस्थावस्थासु बोध्यम्, संयमावस्थासु सर्वथा तद्वर्जनात बहुप्रकारा-बहुविधा, मार्जिता = रसाला = दधिशर्करादिनिष्पादितसुगन्धद्रव्यवासितखाद्य विशेषः, श्रीखण्डेति भाषापसिद्धः, निष्ठानकं प्रकृष्टमूल्यनिष्पादितो भक्ष्यविशेषः तदुक्तम्- 'निद्वाणंति जा सयसहस्स' इति, अयं भावः यलक्षमुद्राभिर्निष्पाद्यते तद् भक्ष्यविशेषो निष्ठानमुच्यते । यद्वा-भक्ताद्यनोपसेचनेन संपादिते दध्यादिव्यञ्जने 'करंबा' इतिभाषामसिद्धे, तथा दालिकाम्लम् = मरीचराजिकादि संस्कृतोद्विदलनिऔर घृतमें बनायागया मोदकादि भोजनीय पदार्थ तेलकृत और घृतकृत भोजन कहलाता है। इन खाद्य पदार्थों में तथा और भी ( बहुविसु ) अनेक प्रकार ( लवणरस संजुत्तेसु) लवणरसमिश्रित शाक, बड़ा आदि खाद्यपदार्थ विशेष है उनमें तथा (बहुप्पगार- मज्जिय-निक्षणग - दालियंत्र से हंब-बुद्ध - दहि- सरय-मज्ज- वरवारुणी - सीहु का विसा यण - सागद्वारस- बहुष्पगारेसु-भोयणेसु य) पहिले गृहस्थावस्था में उपयो गमें लाये गये बहुविध भोजनीयपदार्थ जैसा मार्जिता रसाला -दधि शर्करा आदिसे निष्पादित तथा सुगंधित द्रव्यसे वासित खाद्यविशेष कि जिसे श्रीखंड कहते हैं, उनमें निष्ठानक- एक लाख रुपये लगा कर निष्पादित किये गये भक्ष्य विशेषमें अथवा मेहरी - राबडी में, दालिकाम्ल में मरीच राई में संस्कृत हुए तथा द्विदल चना आदि के आटे - वेसन आदिसे 66 ” અનેક પ્રકારના (6 | આદિ ખાદ્ય પદાર્થને તેલકૃત અને ધૃતકૃત ભાજન કહે છે. એ ખાદ્ય પદાર્થોમાં તથા ખીજા પણ જે बहुविसु लवणरस संजुत्सु લવણરસ મિશ્રિત શાક, વડા આદિ ખાદ્ય પદાર્થો છે તેમાં તથા बहुप्पगार -मज्जिय-निट्ठाण - दालियंब - सेहंब - दुद्ध - दहि- सरय-मज्ज- वरवारुणी- सीहु-काविसायण- सागद्वारसबहु पगारेसु भोयणेसु य " पडेसां गृहस्थावस्थामा उपयोगभां લીધેલ અનેક પ્રકારના ખાદ્યો જેવા કે દહી, ખાંડ આદિમાંથી તૈયાર કરેલ તથા सुगंधित द्रव्यधीयुक्त भे पास लोभन लेने शिम' हे छे. तेमां निष्ठानको साथ इपीया अस्थीने तैयार उशवेस मास लोन्नभां अथवा मेहरी-दूधपाउस, દાલિકામ્સમાં-મરચાં, રાઈ, મેથી, જીરૂં આદિને વઘાર કરેલ તથા ચણા મહિના For Private And Personal Use Only (" "" ,
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy