SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८७२ प्रश्नव्याकरणसूत्रे लेवे, चंदो इव सोमयाए सूरोव्व दिसतेये, अचले जहमंदरे गिरिवरे, अक्खोभो सागरेव्व थिमिय पुढवी विय सव्व - फासविस तवसावि य भासरासिच्छन्नेव जायतेए जलि - यहुयासणो विव तेयसा जलंते गोसीसचंदणं पिव सीयले सुगंधीय हरओ विव, समियभावे उग्धोसियसुनिम्मलं आयंसमंडलतलं व पागडभावेण सुद्धभावे, सोंडीरो कुंजरो व, वसभो व जायथामे, सीहोव जहा मिगाहिवे होइ दुप्प - धरिसे, सारयसलिलं व सुद्धहियए भारंडे चेव अप्पमत्ते खग्गविसाणं एगजाए खाणू व उड्ढकाए सुष्णागारेव्व अप्पडिकम्मे सुष्णागारावणस्संतो निवायसरणप्पइवज्झामणमिव निष्पकंपे जहा खुरोचेत्र एगधारे जहा अहीचेव एगदिट्ठी आगासं चैव निरालंबे विहगे विव सवओ विप्यमुक्के कयपरनिलए जहा चेव उरए, अप्पडिवद्धो अनिलोव्व, जीवोव्व अपsिहयगई, गामे गामे य एगरायं नगरे नगरे पंचरायं दूइज्जते य जितिंदिए जियपरिमुहे य निभए विऊ सचिताचित्तमीस एहिं दव्वेहिं विरागयंगए संचयओ विरए मुत्ते लहुगे निरवकखे जीवियमरणासविष्पमुक्के निस्संधं निव्वणं चरितं धीरे कारण फासयंते सययं अज्झप्पज्झाणजुत्ते निहुए एगे चरेज्ज धम्मं ॥ सू० ५ ॥ ' एवं ' इत्यादि - Acharya Shri Kailassagarsuri Gyanmandir टीका- ' एवं ' एवम् = उक्तप्रकारेण साधुधर्मनिरतः ' से संजए ' स संयतः संयमी ' विमुत्ते ' विमुक्तः संग्रहकरणाद् विमुक्तः ' निस्संगो ' निःसङ्गः = For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy