SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदशिनी टीका अ० ४ सू० ३ ब्रह्मचाराधनफलम् शन्तीत्यर्थः । अयमाशयः-व्रतानां मध्ये ब्रह्मचर्य व्रतं सर्वतः श्रेष्ठम् । अतस्तदाराधकाः सर्वतः श्रेष्ठा भवन्तीति ॥ सू० २ ॥ मूलम्-जम्मि य आहियं वयमिणं सच्चं सीलं तवो य विणयो य संजमो य खंत्ती गुत्ती मुत्ती, तहेव इहलोइय परलोइयजसो य कित्ती य पञ्चाओ य, तम्हा निहुएणं बंभघेरं चरियव्वं सवओ विसुद्धं जावज्जीवाए जावसेयट्टी संजओत्ति, एवं भणियं वयं भगवया । तं च इमं-"पंचमहव्वयसुव्वयमूलं समणमणाइलसाहुसुचिणं । वेरविरामणपज्जवसाणं सव्वसमुदमहोदहितित्थं ॥ १॥ तित्थगरेहि सुदेसियमगं नरगतिरिच्छविवज्जियमग्गं । सत्वपवित्तसुनिम्मियसारं सिद्धिविमाणअवंगुयदा।। २ ॥ देवनरिंदनमंसियपुज्जं सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायगमेकं मोक्खपहस्स वडिंसगभूयं” ॥ ३ ॥जेण सुद्धचरिएणं भवइ सुबंभणो सुसमणो सुसाहू सुइसी सुमुणी सुसंजए स एव भिक्खू , जो सुद्धं चरइ बंभचेरं ॥ ३॥ जाते है । इसलिये व्रतों के बीच में यह ब्रह्मचर्यव्रत सर्व श्रेष्ठ प्रत है, अतः इसके आराधकजन भी सर्वतःभेष्ठ होते है। __ भावार्थ-इस एक ब्रह्मचर्य महाव्रत के आराधित होने पर समस्त सद्गुण स्वयं आराधितहो जाते हैं और इसके विनष्ट होनेपर वे समस्त सद्गुण नष्ट हो जाते हैं। अतःसमस्त व्रतोंमें यह व्रत सर्वश्रेष्ठ है। सू०२।। વતને આચરવાથી સમસ્ત ગુણ પુરુષમાં આવી જાય છે. તે કારણે તેમણે આ બ્રહ્મચર્યવ્રત સર્વ શ્રેષ્ઠ વ્રત છે, તેથી તેની આરાધના કરનાર વ્યક્તિ સર્વ શ્રેષ્ટ હોય છે. ભાવાર્થ—આ એક બ્રહ્મચર્ય વ્રતની આરાધના કરવામાં આવે તે સમસ્ત સદ્દગુણ તેની જાતે જ આરાધિત થઈ જાય છે અને તેને નાશ થતા તે સમસ્ત સદૂગુણને નાશ થઈ જાય છે. તેથી સઘળાં તેમાં આ વ્રત સર્વશ્રેષ્ઠ છે સુરા For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy