SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दर्शिनी टीका म० १ २) ४ अहिंसाप्राप्तमहापुरुषनिरूपणम् *लेष्मौषधिस्ता प्राप्ता अधिगता ये ते सैस्तथोक्तैः, तथा ' जल्लोसहिपत्तेहिं ' जल्लौषधिषाप्तैः. जल्ल:= शरीरसमुद्भवश्चमलः स एवौषधिस्तां प्राप्ता ये तैस्तथोक्तः, तथा 'विप्पोसहिपत्तेहि ' विग्रुडोपधिप्राप्तैः, विग्रुपः मुखविन्दवः, त एव ओषधिविडोपधिस्तां प्राप्तास्तैस्तथोक्तैः, तथा- सव्योसहिपत्तेहिं सर्वम् कर्णवदननासिकानयनजिहासमुद्भवं मलं तदेव ओषधिस्ताम्प्राप्तास्तैस्तथोक्तैः, तथा-'बीयबुद्धिएहिं ' बीजबुद्धिकः, बीजमिव विविधार्थाधिगमरूपमहातरुजननाद् बुद्धिर्येषी ते बीजबुद्धयस्तैस्तथोक्तैः, अयं भावः-उत्पादव्ययधौव्ययुक्तं सदित्यादिवदर्थप्रधान पदमर्थपदं, तेनैकेनापि वीजभूतेनाधिगतेन येऽन्यं प्रभूतमप्यर्थमनुसरन्ति ते बीजबुद्धय- उच्यन्ते, तथा — कोहबुद्धिएहि ' कोष्ठबुद्धिकैः-कोष्ठप्रक्षिप्तधान्यमिव येषां मूत्रार्थी मुचिरमपि तिष्ठतस्ते कोष्ठ बुद्धयस्तैस्तथोक्तः, “पयाणुसारीहि' पदानुसारिभिः पदेन सूत्रावयवेन एकेनोपलब्धेन तदनुकूला ने पदशतान्यनुसरन्ति ये ते पदानुसारिणस्तैस्तथोक्तैः, तथा 'संभिन्नसोएहिं । संभिन्नश्रोतोभिःसंभिन्नानि समानार्थग्राहीणि श्रोतांसि इन्द्रियाणि येषां ते संभिन्नश्रोतसस्तैस्तथोक्तैः, 'ये एकतरेणापीन्द्रियेण सर्वेन्द्रिय:गम्यान् विषयान् अवगच्छन्ति ते संभि(समणुचिन्ना ) सेवित हुई है, ऐसा संबन्ध आगे से जोड़ लेना चाहिये । तथा (आमोसहिपत्तेहि, खेलोसहिपत्तेहिं, जल्लोसहिपत्तेहिं, विप्पोसहिपत्तेहिं, सब्योसहिपत्तेहिं, बीयबुद्धिएहिं, कोबुद्धिएहिं, पयाणुसारी हिं, संभिन्नसोएहिं ) आमशौषधिलब्धि जिन्हें प्राप्त हो चुकी है, लेष्मौषधि लब्धि जिन्हें प्राप्त हो चुकी है, जल्लोषधि लब्धि जिन्हें प्राप्त हो चुकी हैं, विप्रुडोषधि लब्धि जिन्हें प्राप्त हो चुकी है, सर्वोषधि लब्धि जिन्हें प्राप्त हो चुकी है, तथा बीजवुद्धि लब्धि-बीज समान वुद्धि वाली लब्धि जिन्हें प्राप्त हो चुकी है, कोष्ठ बुद्धिलब्धि जिन्हें प्राप्त हो चुकी है, पदानुसारी लब्धि जिन्हें प्राप्त हो चुकी है, संभिन्नश्रोतस लब्धि जिन्हें प्राप्त हो चुकी है, उनके द्वारा सेवित हुई है, तथा ज्ञानी छ. मेवा अवशानी सामागो द्वारा “ समणुचिन्ना" सेवायेही छवोसमध भागात पाय साये डी सेवानी छ. तथा " आमोसहिपत्तेहि, खेलोसहिपत्तेहिं, जल्लोसहिपत्तेहि, विप्पोसहिपत्तेहि, सव्वोसहिपत्तेहि, बीयबुद्धिएहिं, कोदबुद्धिएहि, पयाणुसारीहि, संभिन्नसोएहि” गाभशी पधिसन्धि જેમને પ્રાપ્ત થઈ ગઈ છે. જલ્લૌષધિલબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, વિપ્રો. વધિલબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, તથા બીજભૂદ્ધિ લબ્ધિ-બીજના સમાન બુદ્ધિવાળી લબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે. કેન્ડબુદ્ધિ લબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે. પદાનુસારી લબ્ધિ જેમને પ્રાપ્ત થઈ ગઈ છે, સંભિન્નશ્રોતસ લબ્ધિ જેમને પ્રાપ્ત થઈ ચુકી છે, તેઓ વડે (અહિંસા સેવાયેલ છે. તથા For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy