SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरशिनी टोका अ०४ सू० १.४ चतुर्थमन्तो निरूपणम् अपि, 'अवितित्ता कामाणं' अतृप्ता कामानाम् कामोपभोगेष्वतृप्ता एव 'उवणमंतिमरणधम्मं ' उपनमन्ति मरणधर्म-म्रियन्त इत्यर्थः ।। सू०१३ ॥ एतावताऽब्रह्माख्यचतुर्थाधर्मद्वारस्य ' ये च कुर्वन्ति' इति पञ्चममन्तरनिरूपितम् । साम्प्रतं पूर्वमनुक्तं ' यथाकृतम् । इति तृतीयमन्तर ' यत्फलं ददाति ' इति चतुर्थमन्तारं च वर्णयन्नाह–'मेहुण' इत्यादि मूलम्-मेहुणसन्नासं पगिद्धाय मोहभरिया सत्थेहि हणंति एकमेकं विसय-विस-उदीरएहिं अवरे परदारेहि हम्मंति विसुणिया धमनासं सयणविप्पणासं च पाउणंति परस्त दाराओ जे अविरया। मेहुणसण्णा संपगिद्धाय मोहभरिया अस्साहत्थी गवाय महिसा मिगाय मारिति एक्कमेकं । मणुयगणा बानरा य पक्खी य विरुझंति मि. ताणि खिप्पं भवंति सत्तु । समयधम्मे गणे य भिंदति पारदारी धम्मगुणरयाय बंभयारी खणेग उल्लोइंति चरिताओ। जसमंता सुव्वया य पावंति अजसकित्तिं । रोगत्ता वाहिया वटुंति रोयवाही, दुवेय लोए दुराराहगा भवंति इहलोए चेव परलोए परस्स दाराओ जे अविरया। तहेव केइ परस्स दारं गवेसमाणा गहिया य हयायबद्धारुद्धा य एवं जावगच्छंति विउल मोहाभिभूयसण्णा । मेहुण मूला य सव्वंति तत्थ तत्थ वत्तपुवा संगामा जणक्खयकरा निवासिनी स्त्रियां कामसुखों को भोगती रहती हैं। परन्तु फिर भी उनसे ये तृप्त नहीं होती हैं। इस तरह कामभोगों में अतृप्त बनकर ही ये अन्त में मृत्यु को प्राप्त हो जाती हैं ।। सू०१३ ॥ નિવાસિની લલનાઓ કામગ ભેગવ્યા કરે છે, છતાં પણ તેમનાથી તેઓ તૃમિ અનુભવતિ નથી. આ પ્રમાણે કામગથી અતૃપ્ત રહીને જ તેઓ મૃત્યુ पामेछ. ॥ सू. १३ ॥ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy