SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. . प्रश्नव्याकरणस्ये यमानं मुकुलावस्थां विमुञ्चत् यत् पद्मं तद्वद् गम्भीरा विकटा = सुन्दरा च नाभि येषां ते तथा, 'साध्य सोणंद मुसलदप्पणनिगरियवरकणगछरुसरिसवरवहर बलियमज्जा' संहृतसौनन्दमुसलदर्पणनिगरितवरकनकत्सरुसदृशवरवज्र वलितमध्याः = तत्र संहृतं = संकोचितं सौनन्दं = त्रिकाष्ठिका ‘तिपाई ' इतिप्रसिद्ध मुसलं-प्रसिद्ध. दपणं = दर्पणगण्डः-दर्पणदण्डः निगरितवरकनकत्सरुः निगरितंसर्वथा शोधितम् , अतएव-वरकनक-जात्यसुवर्ण तस्य त्सरुः = खड्गमुष्टिश्चत्यतैः सदृशो वरवज्रवच्चवलितः = वक्रः कृशश्च मध्या-तनुमध्यभागो येषां ते तथा प्रतल कटय इत्यर्थः, 'उज्जगसमसंहियजच्चतणुकसिणणिद्धआदिज्जलडह मुकुमालमउयरोमराई ' ऋजुकसमसंहितजात्यतनुकृष्णस्निग्धाऽदेयलहड सुकुमालमृदुकरोमराजयः = तत्र ऋजुकाः अकुटिलाः समाः समुचित-प्रमागाः संहिता:-सुघनाः जात्यतनवः = स्वभावतोऽतिमूक्ष्माः कृष्णाः = कृष्णवर्णाः स्निग्धाः चिकण आदेयाः प्रशस्तालडहा:-सुन्दराः मुकुमालाः कमलबत्कोमलाः मृदुकाः= अति कोमलाः रोमराजयः रोम्णां श्रेणयो येषां ते तथा,": झसविहगसु. जायपीणकुच्छी ' झपविहगमुजातपीनकुक्षयः = झपविहगवत्-मत्स्यवत् पक्षिवच्च नाभिप्रदेश होता है । तथा-(साहय सोणंदमुसलदप्पणनिगरियवरकणग छरु सरिस वरवहर बलियमज्झा) जिनका मध्यभाग संकोचित तिपाई के समान, दर्पणदण्ड के समान, एवं शोधित जात्यस्वर्ण की खङ्गमुष्टि के समान, तथा उत्तम वज्र के समान वक्र और कृश होता है। तथा ( उजग-सम-संहिय-जच्च-तणु-कसिण-णिद्ध-आदिज्ज-लडह-सुकुमाल-मउय-रोमराई ) जिननी रोमराजि अकुटिल, समुचितप्रमाणोपेत, घनीभूत, स्वभावतःअतिसूक्ष्म, काली, चिकनी, आदेय, सुन्दर, कमल के समान कोमल और अत्यंत कोमल होती है । ( झसविहगमुजायपीणकुच्छी) तथा-जिनकी कुक्षि-उदर का एक देश मत्स्य की और पक्षी भने वि४८-सु४२ भनी नलि प्रदेश राय छ, तथा “ साहयसोणंदमुसल दुप्पणनिगरियवरकणगछरुसरिसवरवइरबलियमज्झा " मनो मध्य ला સચિત તિપાઈ સમાન, દર્પણ દંડ સમાન, તાવેલા સુવર્ણની તલવારની મૂઠ समान, तथा उत्तम. १०० समान १४ मने पाती हाय . "उज्जग-समसंहिय-जच्च-तणु-कसिण-णिद्ध-आदिब्ज-लडह-सुकुमाल-मस्य-रोमराई " तथा જેમની રેમરાજિ અકુટિલ, સમપ્રમાણુ, ઘનીભૂત કુદરતી રીતે જ અતિ સૂમ, કાળી, સુંવાળી, આદેય, સુંદર, કમળ સમાન કોમળ અને અત્યંત કમળ डाय छे. “झसविहगसुजायपीणकुच्छी” तथा रेमनी मुक्षि (४२ने मे For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy