SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनी टीका अ० ४ सू० ५ चक्रवतीलक्षणनिरूपणम् च= मृगीविशेष एव तद्रोमनिमितानि यानि वस्त्राणि तानि, तथा दुकूलानि दुकूलो क्षविशेषः, तन्निमितानि वस्त्राणि, वल्कलमुलूखले जलेन सह कुदृयित्वा चूर्णीकृत्य मूत्राणि निर्माय उतानि दुकूलानीत्युच्यन्ते तानि । तथा वर चीनानि= चीनदेशोत्पन्नानि 'पट्ट' पट्ट सूत्रमयानि-मलयदेशविशेषसमुत्पन्नानि,कौशेयानि कृमिकोषमूत्रनीमितानि ' रेशमी ' इति प्रसिद्धानि वस्त्राणि तथा श्रोणीसूत्रक= कटिमूत्रकं ' कणदोरा' इति प्रसिद्धं चेत्यैतैः विभूषितानि=अलङ्कृतानि अगानि येषां ते तथा बहुमूल्यसुकोमलाऽतिसूक्ष्मतमरङ्गविरङ्गविविधवस्त्रकटिसूत्रसुशोभितशरीरा इत्यर्थः, वरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया' वरसुरभिगन्धवरचूर्णवासवरकुसुमभृतशिरसा बरसुरभिगन्धा उत्तम सुगन्धयुक्तगन्धद्रव्यं, तथा वरचूर्णवासाः बराः श्रेष्ठाः चूर्णवासाः चूर्णरूपाणि गन्धद्रव्याणि, वरकुसुमानि च-चम्पक मालती प्रभृतीनि तै भृतानि व्याप्तानि शिरांसि-मस्तकानी मृगीविशेष के रोमों से निर्मित होते हैं उनसे मुशोभित रहते हैं । ये वस्त्र धोती के स्थानापन्न होते हैं। तथा जिम दुकूल-दुपट्टे-को ये ओढते हैं वह रेशमी होता है, एवं चीन देशका बना हुआ होता है। दुकूलवृक्ष के वल्कल को ओखली में जल के साथ पहिले मूसल से खूब कूटा जाता है, बाद में जब वह चूर्णरूप में हो जाता है तब उसके सूत्र तैयार किये जाते हैं और फिर उन्हें अच्छी तरह बुनकर यह दुकूल बनाया जाता है। ऐसे दुकूलों से एवं कटिसूत्र से जिनका शरीर सदा अलंकृत रहा करता है, अर्थात् जो बहुमूल्य, सुकोमल, अतिसूक्ष्मतमएवं रंगविरंगे अनेकविधवस्त्रों से, तथा कटिसूत्र से विभूषित शरीर रहते हैं ( वरसुरभिगंधवरचुण्णवासवरकुसुभभरियसिरया ) तथा उत्तम सुगंध युक्त गंधद्रव्यों से, श्रेष्ठचूर्ण वासों से चंपक, मालती आदि એણી પ્રણ-મૃગલી અને વિશિષ્ટ પ્રકારની મૃગલીની રૂંવાટીમાંથી બનાવેલાં હોય છે. તે વસ્ત્રો ધેતીની જગ્યાએ પહેરાય છે. તથા તેમના દુપટ્ટા રેશમી હોય છે, અને તે ચીનમાં બનેલા હોય છે. દુકૂલ-વૃક્ષની છાલને પાણી નાખીને પહેલાં ખાંડણીયામાં સાંબેલાથી ખૂબ ખાંડવામાં આવે છે, જ્યારે તેને ભૂકે થઈ જાય ત્યારે તેમાંથી તાર કાઢવામાં આવે છે, પછી તેને સારી રીતે વણીને તે હકૂલ-દુપટ્ટા બનાવવામાં આવે છે. એવા દુપટ્ટા અને કટિસૂત્રથી જેમનાં શરીર સદા આભૂષિત રહે છે, એટલે કે જેમનાં શરીર બહુ મુલ્ય, સુકોમળ. અતિશય બારીક અને રંગબેરંગી અનેક પ્રકારનાં વસ્ત્રોથી, તથા કટિસૂત્રથી विभूषित २४ छ, “वरसुरभि-गंधवर-चुण्णवासवर-कुसुम-भरियसिरिया" तथा ઉત્તમ સુગંધવાળા દ્રવ્યોથી, શ્રેષ્ઠચૂર્ણની સુગંધથી, ચંપક, માલતિ આદિ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy