SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %3 ४०८ प्रश्नव्याकरणसूत्रे शङ्का प्रतीतः ३, 'वरचक्क' वरचक्र श्रेष्ठचक्रं ४, 'सोत्थिय' स्वस्तिका चतुष्कविशेषः ५, 'पडाग' पताका धजा ६, 'जब ' यवा स्वनामख्यातो धान्यविशेषः ७, 'मच्छ ' मत्स्यः प्रसिद्धः 'कुम्म' कूर्मः कच्छपः९, 'रहबर' रथवरःविशिष्ट स्थः१०, 'भग' योनिः११ 'भवण' भवनं यासादः१२ 'विमागा विमानं प्रतीतं १३, 'तुरंग' तुरङ्गः अश्वः १४, 'तोरण' तोरणं बहिरं १५, गोपुरं नगरद्वारं १६, मणिः चन्द्रकान्तादिकः १७, ' रयण' रत्नं कर्केतनादिकं १८, 'नंदियावत्त ' नन्द्यावर्त्तः = नवकोणस्वस्तीकविशेषः १९, ‘मुसल' मुसलं प्रसिद्धं २०, 'लांगलं' लागलं -हलं २१, 'सुरइयवरकप्परुक्ख' सुरचितवरकल्प वृक्षः मुरचितः सुष्टु कृतो यो वरः श्रेष्ठः कल्पवृक्षः अथवा सुरतिदः सुखप्रदः कल्पवृक्षः २२, 'मिगवइ ' मृगपतिः-सिंहः २३, ' भदासण' भद्रासन-सिंहासनं २४, 'सुरुइ ' मुरुचिः आभूपणविशेषः२५, 'थूम' स्तूपः-स्तम्माविशेषः २६, 'वरमउड' वरमुकुटं श्रेष्ठमुकुट २७, 'सरिय' मुक्तावली देशी शब्दोऽयं २८, 'कुंडल ' कुण्डलं-कर्णाभरणं २९, 'कुंजर' कुञ्जरः-दस्ती ३०, 'वरवसभ' वरवृषभ:३१, 'दोव' द्वीपः३२, मंदर' मन्द-मन्दराचल:३३, 'गरुल' गरुडः प्रसिद्धः३४, ‘झय' धनः-प्रतीतः३५, ' इंदकेऊ ' इन्द्रकेतुः= इन्द्रध्वनः३६, ' दप्पण' दर्पणः असिद्धः ३७ 'अट्टाक्य ' अष्टापदंद्युतफलकं ३८. 'चाव ' चापा-धनु:३९, बाग-प्रतीतः४०, ' नक्खत्त ' नक्षत्र ४१, 'मेह ' मेघः प्रसिद्धः ४२, 'मेहल' मेखला काश्ची ४३, वीणा प्रतीता ४४, 'जुग' युगंन्वृषभस्कन्धे स्थाप्यमानःशकटाङ्गविशेषः, 'जुहाडा' इति भाषा स्वस्तिक, पताका, यव मत्स्य, कूर्म, विशिष्ट रथ, योनि, भवन, विमान तुरंग, तोरण,गोपुर, चन्द्रकान्तादिकमणि,कर्केतनादिरत्न,नवकोणवाले स्वस्तिक, मुसल, लांगल, सुरचित-सुन्दर श्रेष्ठकल्पवृक्ष , सिंह, भद्रासन सिंहासन, सुरुचि इसनामको एक आभूषण विशेष, स्तूप,-स्तंभविशेष, श्रेष्ठमुकुट, मुक्तावली, कुंडल, कुंजर हाथी, सुन्दरबैल, द्वीप, मरदाचल, गरूड, ध्वजा, इन्द्रध्वजा, दर्पण, अष्टापद-यूतफलक, चाप-धनुष, बाण, नक्षत्र, मेघ, मेखला-कांची, वीणा, युग-गाड़ी का जुआ-जो बैलों के पति, पत!४, 44, मत्स्य, भ, विशिष्ट २५, योनी, भवन, विमान, तु२॥ તેરણ, ગેપુર, ચન્દ્રકાન્ત આદિ મણિ- કર્કતનાદિ રત્ન, નવકણ વાળા સ્વસ્તિક भुसा, Cine, सुश्थित सु४२ ४ ४३५१क्ष, सिंह. मद्रासन-सिंहासन, सु३थिमे माभूष, २४५-स्तन विशेष, श्रेष्ठ भुट, भुतापसी, ४५. ४२साथी, सु१२ १५०, दीप, महरायत, ३३, Mon, ४००, ४५, मा५४धूत ५४, धनुष्य. माणु, नक्षत्र, मेघ, भेगा-होरी, पी, युग-11-1 For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy