SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनीटीका अ० २ सू० ११ मृषावादीनां जीवघातकवचननिरूपणम् २१९ साधयन्ति गौल्मिकानां-वधवन्धयातनं च-वधः-मारणं बन्धः बन्धनं रज्ज्वादिना यातनं दमनं कशादिभिरित्येतानि गौलिमकानां-कोटपालान् कथयन्ति, अपराधादिकं कथयित्वा कोटपालादिभिः वधादिकं कारयन्तीत्यर्थः, धणधन्नगवेलए य साहेति तकराणं ' धनधान्यगवेलकांश्च साधयन्ति तस्कराणां धनधान्यगवेलकांश्च= धनं च धान्यं च गावश्च एलकाः मेपाश्च तान् चोरयितुं तस्करान् प्रति कथयन्ति, 'गामनगरपट्टणे य साहेति चारगाणं ' ग्रामनगरपत्तनानि साधयन्ति चारकाणां ग्रामादीनि गुप्तपुरुषान् प्रति भेदाद्यर्थ कथयन्ति, 'पारघाइयपंथघाइयाओ साहेति गंथिभेयाणं ' पारघातिक पथघातकान् साधयन्ति ग्रन्थिभेदकानां, पारघातिकाः पारे-ग्रामनगरादि सीमान्ते घातकाः - पारघातिकाः, पथि-मार्गे घातिकाः= मार्गघातकास्तान् लुण्टितुं ग्रन्थिभेदकान-चोरविशेषान् प्रति कथयन्ति । 'कयं चोरियं णगरगुत्तियाणं साहेति' कृतां च चौरिकां चौर्य नगरगुप्तिकानां कोटपालान् साधयन्ति । तथा 'लंछण निलंछण धमण दुहण पोसणवणणदुवणवाहणादिअपराधों को प्रकाशित करके जीवों का कोतवाल से वधबंधन, यातना करवाते हैं । (धनधन गवेलए य साहेति तकराणं) जो चोर होते हैं उनसे मिलकर धन, धान्य, गाय और एलक-मेषों की चोरी करने को कहते हैं (गामनगरपट्टणे य साहेति चारगाणं) जो गुप्तचर होते हैंउन्हें ग्राम आदि का भेद लाने के लिये प्रेरित करते हैं, अथवा उन्हें ग्राम आदि का भेद कहते हैं। (पारघाइयपंथघाइयाओ साहेति गंथिभेयाणं) जो ग्रन्थिभेदक चोर विशेष-अर्थात्-चोरी का माल खाने वाले होते हैं उनसे पारघातिकों-गाम की सीमापर घात करने वालों को मार्गघातकों मार्गमें लूटने वालों को लूटने के लिये कहते हैं ( कयं य चोरियं णगरगुत्तियाणं साहेति ) कोटपालों के लिये नगर आदि में हुई चोरी का पता कहते हैं (लंछण-निलंछण-धमण-दुहण-पोसण-वणणકરીને કેટવાલ પાસે જેને વધ કરાવે છે, બંધનમાં નખાવે છે અને પીડા पाया छ. “धनधन्नगवेलए य साहेति तकराणं " योशेने भजी तेभने धन, धान्य, गाय अने घेटासानी यारी ४२वानु छ “गामनगरपट्टणे य साहेति चारगाणं " शुतयरीने अाम माहिनी से शीधी सा रे छ, अथवा भने प्राम. माहिनो से तावे छ “ पारघाइयपंथघाइयाओसाहेति गंथिभेयाणं " ? अन्थि डाय--मेटो शारीनी भास ખાનાર હોય છે તેમને, તથા પરઘાતિક ગામની સીમા પર ઘાત કરनाराने तथा भागमा दूटी नारने " कयं य चोरियं णगरगुत्तियाण साहेति" કેટવાળને નગર આદિમાં થયેલ ચોરી કરનારને બતાવવામાં મદદ કરે છે For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy