SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुदर्शिनीटीका अ० १ सू० ४१ चतुरिन्द्रियदुःखनिरूपणम् पाणिवधकारकाः नरकात्मत्यागतास्तिर्यपञ्चेन्द्रिययोनिषु समुत्पन्नाः कठोरतराणि दुःखान्यनुभवन्तीति सङ्कलितोऽर्थः ॥ सू० ४० ॥ तिर्यक् पञ्चेन्द्रियदुःखानि वर्णयित्वा साम्मतं चतुरिन्द्रियदुःखानि वर्णयन्नाइ-'भमर' इत्यादि। मूलम्-भमर-मसग-मच्छियाइएसु य जाइकुलकोडिसयसहस्सेहिं नवहिं चउरिदियाण तहिं तहिं चेव जम्मण मरणाणि अणुहवंता कालं संखिजं भमंति नेरइयसमाण तिव्वदुक्खाफरिसरसणघाणचक्खुसहिया ॥ सू० ४१ ॥ टीका-' भमर-मसग-मच्छियाइएसु ' भ्रमरमशकमक्षिकादिकेषु = प्रसिद्धेषु ' चउरिदियाण' चतुरिन्द्रियाणां 'नवहि ' नवसु-नवसंख्यकेषु ‘जाइकुलकोडिसयसहस्सेहि ' भातिकुलकोटिशतसहस्रेषु = जातौ = चतुरिन्द्रियजाती यानि कुलानि-भ्रमराधनेकाकाराणि, तेषां कोटया विभागाः अन्तभैदाः तेषां शतसहस्रेषु-लक्षेषु-नवलक्षचतुरिन्द्रियजातिकुलकोटिषु इत्यर्थः, 'तहि तहिं चेव' को अशातवेदनीयकर्मोदयसे उद्भूत हुए दुखों में भी कठोतर कर्मजन्यदुःखों को (पावेंति ) भोगते हैं-अर्थात् वे प्राणिवधकारक जीव नरकसे निकलकर तिर्यश्चपंचेन्द्रियों में उत्पन्न होते हैं और वहां कठोर दुःखों को प्राप्त करते हैं ॥सू. ४०॥ वे पापी जीव चतुरिन्द्रिय जीवों में उत्पन्न होकर किस प्रकार के दुःखों को भोगते हैं जिसका वर्णन करते हैं-' भमर-मसग ' इत्यादि। टीकार्थ-(भमर-मसग-मच्छियाइएप्सु चरिंदियाण नवहिं जाइकुलकोडिसयसहस्से हिं) भ्रमर, मशक, मक्षिका आदि चतुरिन्द्रिय जीवों के नौ लाख जातिकुल कोटियों में (तहिं तहिं चेव जम्मणमरणाणि) वहीं वहीं ॥ ४२ai प धारे ॥२ मान्य हुमाने "पाति' लागवे छ. टवे કે પ્રાણવધ કરનાર છો નરકમાંથી નીકળીને તિર્યંચ પંચેન્દ્રિમાં ઉત્પન્ન થાય છે અને ત્યાં વધારેમાં વધારે આકરાં દુઃખ પ્રાપ્ત કરે છે સૂ. ૪૦ તે પાપી જીવે ચતુરિન્દ્રિય માં ઉત્પન્ન થઈને કેવા પ્રકારનાં દુઃખ सागवे छे तेनुन ४२ता सूत्र.२ ७ छ-"भमरमसग" त्य!.. टीमाथ-“भमर, मसग, मच्छियाइएसु चउरिदियाण नवहिं जाइकुलकोडिसयसहस्सेहि" अभ२, भ२४, भाभी माहि यौन्द्रिय ७वानी नपाम ४२नी जातियामा "तहिं तहिं चेव जम्मणमरणाणि." ते ते योनियामा चतुरिन्द्रिय लवामा प्र-१८ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy