SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९६ www.kobatirth.org प्रश्नव्याकरणसूत्रे करवत्तधारमुनिसियाविच्छुयडं कनिवातोवमफरिस अतिदुस्सहे सु कुकूळानल प्रदीप्तज्वालमर्मुरा सिक्षुरकरपत्रधार सुनिशितवृश्चिकदंशनिपातोपमातिदुस्सहेषु, कुक्कूलानलः = करिपाग्निः खदिराग्निर्वा, प्रदीप्ता च ज्वालेति मदीप्तज्वाळा = प्रवृद्धवह्निशिखा च मुर्मुरः भस्ममिश्रोऽग्निकणः, असिः खङ्गः, क्षुरः = नापितोपकरणं, करपत्र = काष्ठ भेदकशस्त्रविशेषः तेपां धारेति असिधुरकरपत्रधारा, सुनिशितविकदंशनिपातः=सुनिशितास्तीक्ष्णा ये वृश्चिकदंशाः = तत्पुच्छकण्टकास्तेषां निपातश्वेति द्वन्द्वः एभिरुपमा = सादृश्यं यस्य स तथाविधः स्पर्शः येषां ते तथा अतएव तेच ते अति दुस्सहाः = अत्यन्त दुःखेन सहनयोग्यास्तेषु, 'कड्यदुक्खपरितावणे ' कटुकदुःख परितापनेषु = कटुकैः = दारुणैर्दुःखैर्दशविधक्षेत्र वेदनारूपैः परितापनं येषु तेषु ' अणुवद्ध निरंतरवेयणेसु ' अनुबद्धनिरन्तर वेदनेषु =अनु. बद्धा = अनुक्षणं व्याप्ता निरन्तरा=अविच्छिन्नवेदना=पीडा येषु तथा तेषु 'जमपुरिससंकुलेस' यमपुरुपसंकुलेषु यमस्य - दक्षिणदिक लोकपालस्य पुरुषा:असिक्खुर - करवत्तधार सुनिसियाविच्छु डंक निवातोवम-फरिस अतिदुसहेसु ) इनका स्पर्शकुकूलानल - करीषाग्नि अथवा खदिराग्नि के जैसा, वृद्ध - बह्नि की ज्वाला के जैसा, मुम्मुर - भस्ममिश्रित अग्निकण के जैसा असि - तलवार की धार के जैसा, खुर-क्षुरा की धार के जैसा, करवतकरोति को धार जैसा, एवं अत्यंत तीक्ष्णवृश्चिक के डंक के द्वारा काटने जैसा है, इसी कारण ये स्थान अत्यंत दुस्सह बन रहे हैं ( कड्डयदुक्खपरितावणेसु) दशविधक्षेत्र वेदनारूप दारूण दुःखों द्वारा जहां जीत्रों को सदा संताप ही संताप भोगना पड़ता है तथा ( अणुबद्ध निरंतरवेय Acharya Shri Kailassagarsuri Gyanmandir 1 सु) यहां प्रतिक्षण अविछिन्न असह्य पीडा होती है । एवं (जमपुरिससंकुलेसु ) यम-दक्षिण दिशासंबंधी लोकपाल के अम्ब अम्बरीषादिक For Private And Personal Use Only करवत - धारसुनि सियविच्छु डंक निवातोवम-फरिस अतिदुस्सहेसु " तेभनो स्पर्श કફૂલાનલ-કરિષાગ્નિ અથવા ખદિરાગ્નિ જેવા, પ્રવૃદ્ધ–અગ્નિની જવાળા જેવા, भुम्भुर-लक्ष्म-भिश्रित अग्निल भेवा; असि-तसवारी धारना देवेो, जुरખરીની ધાર જેવા, કરવતની ધાર જેવા, અને અત્યંત તીક્ષ્ણ વીંછીના ડંખ જેવા છે. તે કારણ તે સ્થાને અત્યંત દુઃખદાયી હાય છે. 'कडुयदुक्खपारतावणेसु દશ પ્રકારનાં ક્ષેત્ર વેદનારૂપ દારુણ દુઃખો દ્વારા જ્યાં જીવાને सट्टा सताय ४ लोगवा पडे छे, तथा अणुत्रद्धनिर तरवेयणेसु ” त्यां हरे ક્ષણે અવિચ્છિન્ન અસહ્ય પીડા ભોગવવી પડે છે. અને 'जमपुरिस संकुलेसु યમ દેવાથી તે સદા ઘેરાયેલા હોય છે. યમ-દક્ષિણ દિશાના લોકપાલના અમ્બ, "C "" " 66 12
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy