SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशिनी टीका शालमस्तिः संघमहिमाधोराजी नगरस्य एष परमोदारो महाधार्मिकः, शुद्धस्थानकवासिधर्मनिरतः सम्यक्त्वभावान्वितः । तत्त्वातत्त्वपयोविवेचनविधौ हंसायमानः सदा, सर्वेषामुपकारको विजयते श्री जैनसंघोमहान् ॥ ६॥ देवे गुरौ धर्मपथे च भक्ति येषां सदाचाररुचिश्च नित्यम् । ते श्रावका धर्मरता उदाराः, सुश्राविकाः सन्ति गृहे गृहेऽत्र ॥७॥ मङ्गलं भगवान् वीरो मङ्गलं गौतमः प्रभुः । सुधर्मा मङ्गलं जम्बू-जैनधर्मश्च मंगलम् । ॥ इति श्री विश्वविख्यात-जगद्वल्लभ - प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मारक- वादिमानमर्दकश्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त · जैनशास्त्राचार्य ' पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य- जैनधर्मदिवाकरपूज्यश्री घासीलालबतिविरचिता दशमाङ्गस्य श्री प्रश्नव्याकरणसूत्रस्य सुदर्शन्याख्या व्याख्या समाप्ताः ॥ शुभं भूयात् ।। ॥ श्रीरस्तु ॥ For Private And Personal Use Only
SR No.020574
Book TitlePrashnavyakaran Sutram
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1962
Total Pages1002
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy