SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ [172-180] प्रशमरतिः पश्चास्त्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। इण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः // 172 // बांधवधनेन्द्रियसुखत्यागात्त्यक्तन्नयविग्रहः साधुः। त्यक्तात्मा निग्रंथस्यक्ताहंकारममकारः॥ 13 // अविसंवादनयोगः कायमनोवागजिह्मता चैव / सत्यं चतुर्विधं तच्च जिनवरमते ऽस्ति नान्यत्र // 17 // अनशनमूनोदरता वृनेः संक्षेपणं रसत्यागः। कायक्लेशः संलीनतेति बाह्य तपः प्रोक्तम् // 175 // प्रायश्चितध्याने वैयावृत्यविनयावथोत्सर्गः' / स्वाध्याय इति तपः पटू प्रकारमभ्यन्तरं नवति // 176 / / दिव्यात्कामरतिसुखात्रिविधं त्रिविधेन विरतिरिति नवक। औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् // 17 // अध्यात्मविदो मूछो परिग्रह वर्णयन्ति निश्चयतः। तस्माद्वैराग्येप्सोराकिञ्चन्यं परो धर्मः॥१७॥ दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् / दृढरूढघनानामपि नवत्युपशमो ऽल्पकालेन // 17 // ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान् / हन्ति परीषहगौरवकवायदण्डेन्द्रियव्यूहान् // 180 // प्रवचननक्तिः श्रुतसंपदुद्यमो व्यतिकरश्च संविनैः। 1 II. विनयास्तथोत्सगः
SR No.020572
Book TitlePrashamrati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages27
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy