SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२२. सर्वाङ्गादीनस्येकः। २. १५१. । सबोङ्गात् सवदिः पथ्या७.१.९४.' इत्यादिना विहितस्येनस्य स्थाने इक इत्यादेशो भवति । सर्वाङ्गीणः; सव्वाङ्गियो । ४२३. पथो गस्येकट । २.१५२. । नित्यं णः पन्यश्च । ६.४.४९.।' इति : यः पथों णो विहितस्तस्य इकट् भवति । पान्थः; पहिओ. ॥ ४२४. ईयस्यात्मनो णयः । २. १५३. । आत्मनः परस्य इयस्य __णय इत्यादेशो भवति । आत्मीयम् ; अप्पणयं॥ ४२५. त्वस्य डिमा-तणो वा । २. १५४. । वप्रत्ययस्य डिमा' तण इत्यादेशौ वा भवतः । पीणिमा... पुल्फिमा पीणतणं. पुष्फत्तणं. पक्षे-पीणत्तं. पुप्फत्तं. इम्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु भस्म विधिः । पीनता; इत्यस्य प्राकृते पाणया इति भवति । . पीणदा. इति तु भाषान्तरे, तेनेह तलो दा नः क्रियते ॥ ४२६. अनकोठात्तैलस्य डेल्लः । २. १५५. । अङ्कोठवर्जिताच्छ, ब्दात्परस्य तैल प्रत्ययस्य डेल इत्यादेशो भवति । सुरहि-जलेण कडुएल्लं.।' अनङ्कोठात् ' इति किम् ? अङ्कोल्लतल्लं.॥. ४२७. यत्तदेतदोऽतोरित्तिय एतल्लुक् च । २,१५६. । एभ्यः परस्य डावादेरतोः परिमाणार्थस्य इत्तिअ इत्यादेशो भवति. एतटो लुक च। यावत् ; जित्तिअं.. तावत् ; तित्तिअं. एतावत्, इति ॥ ४२८. इदंकिमश्च डेत्तिअ-डेत्तिल-डेदहाः । २. १५७. । इदकिंभ्यां यत्तदेतद्भ्यश्च परस्यातोडावतोर्वा डित एत्तिअ एत्तिल एडह इत्यादेशा भवन्ति, । एतल्लुक च । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy