SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अरुहो, अरहो; अरिहो । अरुहन्ती, अरहन्तो, अरिहन्तोः । ३८३. पद्म छद्म-मूर्ख-द्वारे वा । २. ११२. । एषु संयुक्तस्यान्त्यव्य अनात्पूर्व उद् वा भवति । पउमं, पोम्म. छउम, छम्मः मुरुक्खे, मुक्खो । दुवारं. पक्षे पारं, देरं, दारं ।। ३८४. तन्वीतुल्येषु । २.११३. । उकारान्ताप्रित्ययान्तास्तन्वीतुल्याः, तेषु संयुक्तस्यान्त्यव्य जनात्पूर्वे उकारो भवति । तणुवी. लहुवी. गरुवी. बहुवी. पुहवी. मउवी. क्वचिदन्यत्रापि-सुनम् ; सुरुग्घं आर्ष-सूक्ष्मम् मुहुमं. ॥ ३८५. एकस्वरे श्वा-स्व । २. ११४ । एकस्वर पदे यौ श्वस स्व इत्येतों तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति । श्वःकृतम् ; सुवे कयं । स्वे जनाः; सुवे जणाः । 'एकस्वरे' इति किम् ? स्व-जन: स-यणो...: २८६. ज्यायामीत् । २. ११५. । ज्याशब्दे अन्त्यव्वजानात्पूर्व ईद . भवति । जीआ॥ ३८७. करेणू-वाराणस्यो र-गोयत्ययः । २. ११६. । अनयो रेफण कारयोर्व्यत्ययः-स्थितिपरिवृत्तिर्भवति । कणेरू. वाणारसी. स्त्रीलिङ्गनिर्देशात्पुंसि न भवति-एसो करेण ॥ ३८८. आलाने लनोः । २. ११७ । आलानशब्दे लनोर्व्यत्ययो भवति । आणालो, [ आणाल-क्खम्भो ॥ ३८९. अचलपुरे च-लोः । २. ११८. । अचलपुरशंदे. चकारलकार योयत्ययो भवति । अलंचपुरंः ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy