________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अरुहो, अरहो; अरिहो । अरुहन्ती, अरहन्तो, अरिहन्तोः । ३८३. पद्म छद्म-मूर्ख-द्वारे वा । २. ११२. । एषु संयुक्तस्यान्त्यव्य
अनात्पूर्व उद् वा भवति । पउमं, पोम्म. छउम, छम्मः मुरुक्खे, मुक्खो ।
दुवारं. पक्षे पारं, देरं, दारं ।। ३८४. तन्वीतुल्येषु । २.११३. । उकारान्ताप्रित्ययान्तास्तन्वीतुल्याः,
तेषु संयुक्तस्यान्त्यव्य जनात्पूर्वे उकारो भवति । तणुवी. लहुवी. गरुवी. बहुवी. पुहवी. मउवी.
क्वचिदन्यत्रापि-सुनम् ; सुरुग्घं आर्ष-सूक्ष्मम् मुहुमं. ॥ ३८५. एकस्वरे श्वा-स्व । २. ११४ । एकस्वर पदे यौ श्वस स्व इत्येतों
तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति । श्वःकृतम् ; सुवे कयं । स्वे जनाः; सुवे जणाः ।
'एकस्वरे' इति किम् ? स्व-जन: स-यणो...: २८६. ज्यायामीत् । २. ११५. । ज्याशब्दे अन्त्यव्वजानात्पूर्व ईद . भवति ।
जीआ॥ ३८७. करेणू-वाराणस्यो र-गोयत्ययः । २. ११६. । अनयो रेफण
कारयोर्व्यत्ययः-स्थितिपरिवृत्तिर्भवति । कणेरू.
वाणारसी. स्त्रीलिङ्गनिर्देशात्पुंसि न भवति-एसो करेण ॥ ३८८. आलाने लनोः । २. ११७ । आलानशब्दे लनोर्व्यत्ययो भवति ।
आणालो, [ आणाल-क्खम्भो ॥ ३८९. अचलपुरे च-लोः । २. ११८. । अचलपुरशंदे. चकारलकार
योयत्ययो भवति । अलंचपुरंः ॥
For Private and Personal Use Only