SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बहसई, बहफ्फई, भयस्सई, भयफ्फई. वणस्सई, वणफ्फई. ॥ ३४१. बाष्पे होश्रुणि । २. ७०. । बाष्पशब्दे संयुक्तस्य हो भवति, अश्रुण्यभिधेये। बाहो, [ नेत्रजलम् ]. 'अभूणि' इति किम् ? बाप्फो, [ उष्मा ]. ॥ ३४२. कार्षापणे । २. ७१. । कार्षापणे संयुक्तस्य हो भवति । ... काहावणो. कथं कहावणो. ? ' ८४. इस्वः संयोगे.' इति पूर्वमेव हस्वत्वे पश्चादादेशे, कर्षापणशब्दस्य वा भविष्यति ॥ ३४३. दुःख-दक्षिण-तीर्थे वा । २. ७२. । एषु संयुक्तस्य हो वा भवति । दुई, दुक्खं, [परदुक्खे दुक्खिआ विरला. ] दाहिणो, दक्षिणो. । तुई, तित्थं ॥ ३४४. कूष्माण्डयां मो लस्तु ण्डो वा । २. ७३. । कूष्माडयां मा इत्येतस्य हो भवति, 'ण्ड' इत्यस्य तु वा लो भवति । कोहली, कोहण्डी. ।। ३४५. पक्ष्म-श्म-ष्म-स्म-मां म्हः । २. ७४. । पक्ष्मशब्दसंबंधिनः संयुक्तस्य, श्म-ष्म-स्म-ह्यांच मकाराक्रान्तो हकार आदेशो भवति । पक्ष्मन् ;-पम्हाई, [ पम्हल-लोअणा. ] इम- कुश्मानः ; कुम्हाणो. कश्मीराः; कम्हारा. म- ग्रीष्मः, गिम्हो. उष्माः ; 'उम्हा. स्म- अस्मादृशः ; अम्हारिसो. विस्मयः ; विम्हओ. म- ब्रह्मा; बम्हा. सुमार; सुम्हा. बम्हणो. बम्हचेरं. . क्वचित् म्भोऽपि दृश्यते- बम्भणो. बम्भचेरं. सिंम्भो. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy