SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७ * बहुलाधिकाराचरणशब्दस्य पदार्थवृत्तेरेव, अन्यत्र-चरण-करण. x भ्रमरे ससंनियोगे एव, अन्यत्र-भमरो। तथा--- - जढरं. बहरो. निहुरो. इत्यापि । आर्ष- दुचालसङ्गे. इत्याद्यपि ॥ २५५. स्थूले लो रः । १. २५५. । स्थूले लस्य रो भवति । थोरं । कथं थूल-भहो. ? स्थूरस्य हरिद्रादिलत्वे भविष्यति ॥ . २५६. लाहल-लाङ्गल-लाङ्गले वादेणेः १. २५६. । एषु आदेर्लस्य __णो वा भवति । ... जाहलो, लाहलो. । गङ्गलं, लङ्गलं. गलं, ललं. ॥ २५७. ललाटे च । १. २५७.। ललाटे च आदेर्लस्य णो भवति चकार ... आदेरनुवृत्त्यर्थः। णिडालं, णडालं. ॥ २५८. शवरे वो मः । १.२५८. । शवरे वस्य मो भवति । समरो.॥ २५९. स्वम-निव्योर्वा । १: २५९. । अनयोजय मो वा भवति । सिमिणो, सिविणो । नीमी, नीवीः । २६०. श-पोः सः । १. २६० । शकारषकारयोः सो भवति । श-सहो. | निसंसो. सामा. | दस , . कृसो./ वंसो.. सुद्धं. | सोहइ. | ष-सण्डो निहसो कसाओ. घोसइ. । उमयोरपि- मेसो. विसेसो. ॥ २६१. स्नुषायां हो न वा । १. २६३.। स्नुषाशब्दे षस्य व्हा ..णकाराकान्तो हो वा भवति । मुण्हा, सुसा.॥ २६२. दश-पाषाणे हः । १. २६२. । दशनशब्दे, पाषाणशब्दे च शोर्यथादर्शनं हो वा मति। दह-मुहो, स-मुहो. एगारह दह-बलो, दस-बलो. बारह. | विसइ. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy