SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ सदृक् ; सरि-वण्णो, सरि-रूवो, सरि-बन्दीणं. सदृशः; सरिसो. सदृक्षः; सरिच्छो. एवम्- एआरिसो. तारिसो. अन्ना रसो. भवारिसो. कॅरिसो. अम्हारिसो. जारिसो.. एरिसो, तुम्हारिसो. । टक्सक्साहचर्यात् ' त्यदाधन्य समानादुपमानाद्वयाप्ये दृशष्टक्सको च । ५. १. १५२. 1 ] ' (न्यादि)सूत्रविहितः क्विबिह गृह्यते ॥ १४३. आहते ढिः । १. १४३. । आदृतशब्दे ऋतो ढिरादेशो भवति। आढिओ. ॥ १४४. अरिदृप्ते । १. १४४. । दृप्तशब्दे ऋतोऽरिरादेशो भवति । दरिओ. [ दरिअ-सीहेण ] ॥ [ल.]. १४५. लत इलिः क्लप्स-क्लन्ने । १. १४५. । अनयोलत इलिरादेशो भवति । किलिन्न-कुसुमोवयारेसु. धारा-किलिन्न-वत्तं नं]. ॥ [ए.] १४६. एत इद्वा वेदना-चपेटा-देवर-केसरे। १. १४६. | वेदनादिषु एत इत्वं वा भवति । विअणा, वेअणा. दिअरो, देवरो. चविडा, विअड-चवेडा-विणोआ. महमहिअ-दसण-किसरं, केसरं.। महिला, महेला.. इति तु महिलामहेलाभ्यां शद्वाभ्यां सिद्धम् ॥ १४७. ऊः स्तेने वा। १.१४७. । स्तेने एत ऊद् वा भवति । शृणो, थेगो. ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy