SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ ७७. आर्यायां यः श्वश्वाम् । १. ७७. । आर्याशब्दे श्वश्वां वाच्यायां यस्यात ऊर्भवति । अज्जू.। ' श्वश्वाम् ' इति किम् ? भज्जा.॥ ७८. एग्राह्ये । १. ७८. । प्राह्यशब्दे आदेरात एद् भवति । गेसं. ॥ ७९. द्वारे वा. । १. ७९. । द्वारशब्दे आत एद् वा भवति । देरं. । पले- दुआरं, दारं, पारं. । कथं नेइओ, नारइओ. ? नैरयिकनारकिकशब्दयोर्भविष्यति। आर्षे अन्यत्रापि- पच्छे कम्म. असहेज देवा सुरी. ॥ ८०. पारापते रो वा. । १.८० । पारापतशब्दे रस्थस्यात एद् वा भवति । पारेवओ. पारावओ. ॥ ८१. मात्रटि वा । १. ८१. । मात्रट्प्रत्यये आत एद् वा भवति । एचिअमेचं. एत्तिअमत्तं. । बहुलाधिकात्क्वचिन्मात्रशब्देपि- भोअण-मेत्तं. ॥ ८२. उदोद्वा । १. ८२. । आर्द्रशब्दे आदेरात उद् ओच वा भवतः। उलं. ओलं. [ बाह-सलिल-पवाहेण उल्लेइ. ] पक्षे- अलं. अई. ॥ ८३. ओदाल्यां पङ्क्तौ । १. ८३. । आलीशब्दे पङ्क्तिवाचिनि आत ओत्वं भवति । ओली.. 'पक्तौ ' इति किम् ? आली. [सखी;] ॥ ८४. ह्रस्वः संयोगे । १. ८४. । दीर्घस्य यथादर्शनं संयोगे परे इस्वो भवति । आत्- आम्रम् ; अम्बं. | विरहामिः; विरहग्गी. ताम्रम् , तम्बं. | आस्यम् ; . अस्सं. । इत्- मुनीन्द्रः; मुणिन्दो. | तीर्थम् ;. . . तित्यं । उत्- गुरूलापा; गुरुल्लावा. | चूर्णः चुण्णो . । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy