SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवंविधाए भगवतीए कधं तापस-वेस-गहनं कतं. एति. सं अतिह-पुरवं महाधनं तध्धृन भगवं यदि मं वरं पयच्छ. सि राजं च दाव लोक. ताव च तीए दूरातो व्येव तिर हो सो आगच्छमानो राजा १००३. न क-ग-च-जादिषट्-शम्यन्त-सूत्रोक्तम् ॥४.३२४ । पैशाच्या ' १७८. क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' इत्यारभ्य · २६५. षट्-शमी-शाव-सुधा-स. तपणेष्वादेवछ।' इति यावद्यानि मूत्राणि तैर्यदुक्तं कार्य तन भवति । मकरकेतू सगर-पुत्तवचनं. विजयसेनेन लपितं. मतनं. पापं आयुधं. तेवरो. एवमन्यसूत्राणामप्युदाहरणानि द्रष्टव्यानि ॥ (चूलिका-पैशाचिक ) १००४. चूलिका-पैशाचिके तृतीय-तुर्ययोराध-द्वितीयौ ॥ ४. ३२५ ॥ चूलिकापैशाचिके वर्गाणां तृतीय-तुर्ययोः स्थाने यथासंख्यमाद्वितीयौ भवतः । नगरम्-नकर. मागणः-मक्कनो. गिरितटम्-किरि-तट. मेघः-मेखो, व्याघ्रः-वक्खो. धर्म:-खम्मो. राजा-राचा जर्जरम्-चच्चरं जीमूतः-चीमूतो. निझरः-निच्छरो.. झझरः-छच्छरो. तडागम्-तटाकं. मण्डलम्-मण्टलं. डमरुक:-टमरुको. गाढम्-काठं. षण्डः-सण्ठो. ढक्का-ठक्का. मदन:- मतनो. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy