SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (१७२) ९८३. राज्ञो वा चिञ् । ४ ३०४ । पैशाच्यां राज्ञ इति शब्दे यो ज्ञकारस्तस्य चित्र आदेशा वा भवति । रात्रिमा लपितं रज्ञा लपितं राचिनो धनं रज्ञो धनं. ज्ञ इत्येव राजा ॥ ९८४. न्य- ण्योः । ४. ३०५ । पैशाच्यां न्यण्योः स्थाने यो भवति । कनका. अभिमsa. पुष्ञ - कम्पो. पुवाई | ९८५० णो नः । ४. ३०६ । पैशाच्यां णकारस्य नो भवति । गुन- गन-युतो गुनेन ॥ ९८६ तदोस्तः । ४. ३०७ । पैशाच्यां तकारदकारयोस्तो भवति । तस्य- भगवती. पव्वती. सतं. दस्य -- मतन- परवसो. सतनं. तामोतरो. पसेसो वतनकं. होतु. रमतु. Acharya Shri Kailassagarsuri Gyanmandir तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम्, तेन पताका वेतिसो इत्याद्यपि सिद्धं भवति ॥ ९८७, लो ळ: । ४. ३०८ । पैशाच्यां लकारस्य ळकारो भवति । सीळं. कुळं. जळ. सळिळं. कमळं ॥ ९८८. श - षोः सः भवति । । ४. ३०९ । पैशाच्यां शषोः सो श - सोभवि. ससी. सक्को. सो. - विसमो किसानो.' १००३. न कगचजादिषट् शम्यन्तसूत्रोक्तम्' इत्यस्य बाधकस्य बाधनार्थोऽयं योगः ॥ ९८९. हृदये यस्य पः । ४. ३१० । पैशाच्यां हृदयशब्दे यस्य पो For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy