SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६५ अनन्तरकरणीयं दाणिं आणवेदु अथ्यो. व्यत्ययात् प्राकृतेऽपि - अन्नं दाणि बोहिं ॥ ९५७. तस्मात्ताः । ४. २७८ । शौरसेन्यां तस्माच्छन्दस्य ता इ त्यादेशो भवति । ता जाव पविसामि ता अलं एदिणा माणेण ॥ ९५८. मोन्त्याण्णो वेदेतोः । ४.२७९ । शौरसेन्यामन्त्यान्मकारास्पर इदेतोः परयोर्णकारागमो वा भवति । इकारे - जुत्तं णिमं. जुत्तमिणं. सरिसं णिमं. सरिस मिणं. एकारे किं णेदं किमेदं. एवं दं. एवमेदं ॥ and ९५९. एवार्थे य्येव । ४. २८० । एवार्थे य्येव इति निपातः शौ रसेभ्यां प्रयोक्तव्यः । ममय्येव बम्भणस्स. सो श्येव एसो. ॥ ९६०. हमे चेट्याव्हाने । ४. २८१ । शौरसेन्यां चेटचाव्हाने हज्जे इति निपातः प्रयोक्तव्यः ॥ हज्जे चदुरिके ॥ ९६९. होमाणहे विस्मय - निर्वेदे । ४ २८२ । शौरसेन्यां tetमाण इत्ययं निपातो विस्मये निर्वेदे च प्रयोक्तव्यः ॥ विस्मये - हीमाणहे जीवन्त वश्चा मे जगणी. निर्वेदे - हीमाणहे पलिस्सन्ता हगे एदेण निय - विधिणो दुव्ववसिदेण ॥ ९६२. णं नन्वर्थे । ४. २८३ । शौरसेन्यां नन्वर्थे णमिति निपातः प्रयोक्तव्यः | णं अफलोदया णं अय्य मिस्सेहिं पुढमं य्येव आणतं. णं भवं मे अग्गदो चलदि. आर्षे वाक्यालंकारेपि दृश्यते-नमोत्थु णं. जया णं. तया णं ॥ For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy