SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सेन्यामनयोः सौ परे नस्य मो भवति । किं एत्यभवं हिदएण चिन्तेदि एदु भवं. समणे भगवं महावीरे. पज्जलिदो भय हुदासणो. क्वचिदन्यत्रापि-मघवं पागसासणे. संपाइअवं सीसो. कयवं. करेमि काहं च ॥ ९४५. न वा यों य्यः। ४. २६६ । शौरसेन्यां यस्य स्थाने ग्यो वा भवति । अय्यउत्त पय्यालीक दलि. सुय्यो. पक्षे-अजो. पज्जाउलो. कज-परवसो. ॥ ९४६. थो धः । ४. २६७ । शौरसेन्यां थस्य धो वा भवति । . कधेदि. कहेदि. णाधो. णाहो. कधं. कह. राज-पधो. राज-पहो. अपदादावित्येव-थाम थेओ. ॥ ९४७. इह-हचोहस्य । ४. २६८ । इह शब्दसंबन्धिनो' ६३२. मध्यमस्येत्था-हचौ ' इति विहितस्य इचश्व हकारस्य शौरसेन्या धो वा भवति ।। इध. होध, परित्तायध. पक्षे-इह होह. परित्तायह. ॥ ९४८. भुवो भः । ४. २६९ । भवतेहकारस्य शौरसेन्यां भो वा भवति ॥ भोदि. होदि. भुवदि. हुवदि. भवदि. हवदि. ॥ ९४९. पूर्वस्य पुरषः । ४. २७० । शौरसेन्यां पूर्वशब्दस्य पुरव इत्यादेशो वा भवति । अपुरवं नाडयं. अपुरवागदं. पक्ष-अपुव्वं पदं.. अपुवागर्द. ।। ९५०. क्त्व इय-दूणो । ४. २७१ । शौरसेन्यां क्त्वा प्रत्ययस्य For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy