________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१
चक्खिअं, आस्वादितम्. लु, लूनम, जई, त्यक्तम. ज्झोसिअं, क्षिप्तम. निच्छूद, उदृतम्, पल्हत्थं, पलोह
च, पर्यस्तम. होसमणं, हेषितम्. इत्यादि । ९३०. धातवोऽर्थान्तरेऽपि । ४. २५९ । उक्तार्थादर्थान्तरेपि धात
वो वर्तन्ते । पलिः प्राणने पठितः, खादनेपि वतते. बलइ, खादति पाणनं करोति वा. एवं कलि: संख्याने संज्ञानेऽपि. कलइ.,जानाति, संख्यानं करोति वा, रिगिर्गतौ प्रवेशेऽपि. रिगइ. प्रविशति गच्छति वा, काक्षतेर्वम्फ आदेशः प्राकृते. बम्फर, अस्यार्थः-इच्छति खादति वा. फक्कतेस्थक्क आदेशः थक्कइ. नीचां गतिं करोति विल. म्बयति वा. विलप्युपालम्भ्योझव आदेशः झखइ, विलपति उपालभते भाषते वा. एवं पडिवालेइ, प्रतीक्षते रक्षति वा. . केचित् कैश्चिदुपसर्गेनित्यम्-- पहरइ, युध्यते.
संहरइ, संवृणोति. अणुहरइ, सहशीभवति. निहरइ. पुरीपोत्सर्ग करोति. विहरइ, क्रीडति.
आहरइ, खादति. पडिहरइ, पुनः पूरयति. परिहरइ, त्यजति. उवहरइ, पूजयति. वाहरइ, आह्वयति. पवसइ, देशान्तरं गच्छति. उच्चुपइ, चटति. उल्लुहइ. निःसरति. ॥
-
For Private and Personal Use Only