SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (१४१). Acharya Shri Kailassagarsuri Gyanmandir · संगलइ. संघडइ ॥ ७८५. हासेन स्फुटेर्मुरः । ४. ११४ । हासेन करणेन यः स्फुटि स्तस्य मुरादेशो वा भवति । मुरइ. हासेन स्फुटति ॥ ७८६. मण्डेश्चिश्च चिश्चअ - चिञ्चिल्ल- रीड - टिवि डिक्काः । ४. ११५ । मण्डेरेते पञ्चादेशा वा भवन्ति । चिञ्चर, चिश्ञ्चअर चिञ्चिल्लर रीडर. टिपिटिक. मण्डड्. ॥ ७८७. तुडेस्तो - तुट्ट - खुट्ट- खुडोक्खुडोल्लुक्क - णिलुक्क लु वकोल्लूराः । ४.११६ । तुडेरेते नवादशा वा भवन्ति । तोडइ. तुहर खुट्टइ. खुडइ. उक्खुडइ. उलुक्कर. णि लुक्कइ. लुक्कर. उल्लूरइ. तुडइ. ७८८. घूर्णो घुल-घोल - घुम्म - पहल्लाः । ४. ११७ । घूर्णेरेते चत्वार आदेशा भवन्ति । घुलइ. घोलइ. घुम्मइ. पहल्ला. ॥ ७८९. विवृते सः । ४. ११८ । विवृतेस इत्यादेशो वा भवति । ढंसइ. विवहह. ।। ७९० कथेरहः । ४. ११९ । क्वथेरह इत्यादेशो वा भवति । अह. कढइ• ॥ ७९१. ग्रन्थो गण्ठः । ४. १२० । ग्रन्थेर्गण्ड इत्यादेशो भवति । गण्ठइ. गण्ठी ॥ ७९२. मन्थेर्घुसल - विरोल्लौ । ४. १२१ | मन्येघुसळ विरोळ इत्यादेशौ वा भवतः । घुसला. विरोल. मन्थइ || ७९३. हादेरव अच्छः । ४ १२२ । डादतेयन्तस्याण्यन्तस्य व . For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy