________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३७) ७५१. जाग्रेजग्गः । ४.८० । जागर्तेर्जग्ग इत्यादेशो वा भवति ।
'जग्गइ. पक्षे- जागरइ.॥ ७५२. व्याप्रेराअड्डः । ४. ८१ । व्याप्रियतेराअड्ड इत्यादेशो वा
भवति ।
आअड्डेइ. वावरेइ. ॥ ७५३. संवृगेः साहर-साहौ। ४. ८२ । संवृणोतेः साहर
साहह इत्यादेशौ वा भवतः ।।
साहरइ. साहदृइ. संवरइ. ॥ ७५४. आह. सन्नामः । ४. ८३ । आद्रियतेः सन्नाम इत्यादे
शो वा भवति।
सन्नामइ. आदरइ. ॥ ७५५.. प्रहगेः सारः । ४. ८४ । प्रहरतेः सार इत्यादेशो वा भवति ।
सारइ. पहरइ. ॥ ७५६. अवतरेरोह-ओरसौ। ४.८५। अवतरते. ओह ओरस
इत्यादेशौ वा भवतः ।
ओहइ. ओरसइ. ओअरइ. ॥ ७५७. शकेश्चय-तर-तीर-पाराः। ४.८६ । शक्नोतेरेते चत्वार
आदेशा वा भवन्ति । चयइ. तरइ. तीरइ. पारइ. सक्कइ. त्यजतेरपि चयइ, हानि करोति. तरतैरपि तरइ. तीरयतेरपि तीरइ. पारयतेरपि पारेड,
कर्म समाप्नोति ॥ ७५८. फक्कस्थक्कः । ४.८७ । फकतेस्थक्क इत्यादेशो भवति ।
थक्कइ. ॥ ७५९. श्लाघः सलहः। ४. ८८ । श्लाघतेः सलह इत्यादेशो
भवति ।
For Private and Personal Use Only