SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१३७) ७५१. जाग्रेजग्गः । ४.८० । जागर्तेर्जग्ग इत्यादेशो वा भवति । 'जग्गइ. पक्षे- जागरइ.॥ ७५२. व्याप्रेराअड्डः । ४. ८१ । व्याप्रियतेराअड्ड इत्यादेशो वा भवति । आअड्डेइ. वावरेइ. ॥ ७५३. संवृगेः साहर-साहौ। ४. ८२ । संवृणोतेः साहर साहह इत्यादेशौ वा भवतः ।। साहरइ. साहदृइ. संवरइ. ॥ ७५४. आह. सन्नामः । ४. ८३ । आद्रियतेः सन्नाम इत्यादे शो वा भवति। सन्नामइ. आदरइ. ॥ ७५५.. प्रहगेः सारः । ४. ८४ । प्रहरतेः सार इत्यादेशो वा भवति । सारइ. पहरइ. ॥ ७५६. अवतरेरोह-ओरसौ। ४.८५। अवतरते. ओह ओरस इत्यादेशौ वा भवतः । ओहइ. ओरसइ. ओअरइ. ॥ ७५७. शकेश्चय-तर-तीर-पाराः। ४.८६ । शक्नोतेरेते चत्वार आदेशा वा भवन्ति । चयइ. तरइ. तीरइ. पारइ. सक्कइ. त्यजतेरपि चयइ, हानि करोति. तरतैरपि तरइ. तीरयतेरपि तीरइ. पारयतेरपि पारेड, कर्म समाप्नोति ॥ ७५८. फक्कस्थक्कः । ४.८७ । फकतेस्थक्क इत्यादेशो भवति । थक्कइ. ॥ ७५९. श्लाघः सलहः। ४. ८८ । श्लाघतेः सलह इत्यादेशो भवति । For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy