________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
·
(११८)
इति किम ? ठाइ ठासि, वसुआइ वसुआसि. होइ. होसि. एवकारोऽकारान्ताद् एच से एव भवत इति विपरीतावधारण निषेधार्थः तेनाकारान्ताद् इच सि इत्येतावपि सिडौ - हसइ. इससि वेवर वेवसि ॥
·
६३५. सिनास्तेः सिः । ३. १४६ । सिना द्वितीयत्रिकादेशेन
Acharya Shri Kailassagarsuri Gyanmandir
सह अस्तेः सिरादेशो भवति ।
निठुरो जं सि. सिनेति किम्?से आदेशे सति अस्थि तुमं ॥ ६३६० मि मो. मैम्हि म्हो म्हा वा । ३. १४७ । अस्तेर्धातोः स्थाने मि मोम इत्यादेशैः सह यथासंख्यं म्हि म्हो म्ह इत्यादेशा वा भवन्ति ।
एस म्हि, एषोऽस्मि, इत्यर्थः, गयम्हो गयम्ह. मुकारस्याग्रहणादप्रयोग एव तस्येत्यवसीयते. पक्षे - अस्थि अहं. अ. for अम्हे. अस्थि अम्हो.
ननु च सिद्धावस्थायां '३४५ पक्ष्म-श्म-ष्म स्म ह्मां म्हः' इत्यनेन' म्हादेशे म्हो इति सिध्यति, सत्यम्, किन्तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते, अन्यथा वच्छेण. वच्छेमु सव्वे.जे.ते.के इत्याद्यर्थं सूत्राण्यनारम्भणीयानि स्युः ॥ ६३७. अस्थिस्त्यादिना । ३. १४८। अस्तेः स्थाने त्यादिभिः सह अत्थि इत्यादेशो भवति ।
अस्थि सो. अत्थि ते. अत्थि तुमं. अस्थि तुम्हे. अत्थि अहं अस्थि अम्हे ॥
६३८. फेरदेदावावे | ३. १४९ । णे: स्थाने अत् एत् आँव आवे एते चत्वार आदेशा भवन्ति ।
दरिसर, कारे. करावर करावे. हासेर इसावा. ह सावे, उवसामे, उवसमावर, उवसमावेइ, बहुलाधिका
For Private and Personal Use Only