SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . इत्यादि, यञ्च-सेयं. वयं. मुमणं. सम्म, चम्म. इति दृश्यते, तद् बहुलाधिकारात् ॥ ३३. वाक्ष्यर्थ-वचनाद्याः । १. ३३. । अक्षिपर्याया वचनादयश्च शब्दाः पुंसि वा प्रयोक्तव्याः। अक्ष्यर्था:-अजवि सा सक्इ ते अच्छी, नञ्चावियाई तेणम्ह अच्छीई, [३५.] अञ्जल्यादिपाठादक्षिशब्दः स्त्रीलिङ्गेपि-एसा अच्छी. चक्खू, चक्खूई. नयणा, नयणाई. लोअणा, लोअणाई । वचनादि-वयणा, वयणाई. माहप्पो, माहप्पं. विज्जुणा, विज्जूए. दुक्खा, दुक्खाई. कुलो, कुलं. | भायणा, भायणाई. छन्दो, छन्दं.. इति वचनादयः । नेत्ता, नेत्ताई. कमला, कमलाई. इत्यादि तु संस्कृतवदेव सिद्धम् ॥ ३४. गुणायाः क्लीबे वा । १.३४. । गुणादयः क्लीवे वा प्रयोक्तव्याः। गुणाई, गुणा. [विहवेहिं गुणाई मग्गन्ति] | मंडलग्गं, मंडलग्गो. देवाई, देवा. कररुह, कररुहो. बिन्दूई, बिन्दुणो. रुक्खाइ, रुक्खा. खग्गं, खग्गो. इत्यादि। इति गुणादयः॥ ३५. वेमाजल्याद्याः स्त्रियाम् । १. ३५. । इमान्ता अञ्जल्यादयश्च शब्दाः खियां चा प्रयोक्तव्याः। एसा गरिमा, एस गरिमा. एसा निल्लज्जिमा, एस निल्लज्जिमा. एसा महिमा, एस महिमा. एसा. धुत्तिमा, एस धुत्तिमा. अजल्यादि-एसा अंजली, एस अब्जली. एवम्-कुच्छी. पिट्टी, पिट् ['पृष्ठम्' इत्वे कृते खिया- बली. मेव, इत्यन्ये.] निही. For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy