SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११५) ६२०. चतुर्थ्याः षष्ठी ।३.१३श चतुर्थाः स्थाने षष्ठी भवति । . मुणिस्स, मुणीण देइ. नमो देवस्स, देवाण ॥ ६२१. तादर्थ्यङवा ३. १३२ । तादर्थे विहितस्य डेश्चतुयें कवचनस्य स्थाने षष्ठी वा भवति । देवस्स देवाय, देवार्थम:इत्यर्थः. डेरिति किम् ? देवाण ॥ ६२२. वधाड्डाइश्च वा । ३. १३३ । वधशब्दात्परस्य तादय हे. डिंद् आइः षष्ठी च वा भवति । वहाइ वहस्स वहाय, वधार्थम, इत्यर्थः ।। ६२३. क्वचिद् द्वितीयादेः । ३. १३४ । द्वितीयादीनां विभ क्तीनां स्थाने षष्ठी भवति क्वचित् ।। सीमाधरस्स बन्दे, तिस्सा मुहस्स भरिमो, अत्र द्वितीयायाः पष्ठी. धणस्स लद्धो, धनेन लन्धः, इत्यर्थः. चिरस्स मुका, चिरेण मुक्ताः, इत्यर्थः तेसिमे अमणाइण्णं, तैरेतदनाचरितम् अत्र तृतीयायाः चोरस्स बीइइ, चोरादिभेति,इत्यर्थः. इअराइं जाण लहुअरकराई पायन्तिमिल्ल-सहिआण, पादान्तेन सहितेभ्य इतराणि; इति अत्र पञ्चम्याः, पिट्टीए केस-भारो, अत्र सप्तम्याः ॥ ६२४ द्वितीयातृतीययोः सप्तमी । ३. १३५ । द्वितीयातृती ययोः स्थाने क्वचित् सप्तमी भवति । गामे वसामि. नयरे न जामि. अत्र द्वितीयाया: पइ वि. रीए मलिआई.तिसु तेसु अलंकिआ पुहवी.अत्र तृतीयायाः ६२५. पश्चम्यारतृतीया च ।३. १३६। पञ्चम्याः स्थाने क्वचित् तृतीयासप्तम्यौ भवतः ।। चोरेण वीहइ,चोरादिभेनि,इत्यर्थः: अन्तेउरे रमिउमागो राया, अन्तःपुराद् रन्त्वागत:: इत्यर्थः ।। For Private and Personal Use Only
SR No.020569
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorVirchand Prabhudas Pandit
PublisherJagjivan Uttamchand Lehruchand Shah
Publication Year1927
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy