SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपेङ्गलम् । चतुरङ्ग उपरि लेख्यः, चतरके दयाङ्कयोजनात् षडङ्कः ६, स तदधो लेख्यः ; षडबैकायोजनात् सप्ताङ्कः ७, स तदधो लेख्यः; ततः पूर्वाश्रेणापि सह योगं कला लेख्य भवति, तत्र चतुरङ्गस्य पूर्खाकोऽष्टाकस्तेन चतुरङ्गयोगाबादशाङ्कः, स पूर्वलिखितत्वान्न लिख्यते, एवं चतुर्दशाङ्कपञ्चदशाङ्कावपि पूर्वलि[खितो, तेनाष्टाङ्के द्वयांङ्कयोगाद्दशाङ्कः १०, स तदधो लेख्यः ; ततो दशैकाङ्कयोगादेकादनाङ्कः [११], म तदधो लेख्यः ; पुनश्चाष्टाङ्कचतरबैकाङ्कयोगात्त्रयोदशाङ्कः १३, स तदधो लेख्यः ; इति द्विगुरुकपंक्तिः । अथ दि[चिगुरुकपंक्तिः, तत्र चतुरङ्गपृष्ठवौ दयाङ्क उपरि लेख्यः; दयाङ्ककारयोगात्त्रयाङ्कः, स तदधो लेख्यः; ततश्चतुरङ्गदयाश्योगात् षड़ङ्कः, स पूर्वलिखितः, तेन चतुरङ्ककाङ्गयोगात्पचाङ्कः ५, स तदधो लेख्यः ; ततश्चाष्टाङ्कचतुरङ्गयोगात् यो द्वादशाङ्को] जातः स पूर्वलिखित एव, तेनाष्टाङ्ककारयोगाबवाङ्गः ६, स तदधो लेख्यः इति त्रिगुरुकपंक्तिः । अथ चतुर्गुरुकपको इयाङ्कपृष्ठवर्ती एकाङ्कोऽपि लेख्यः १, ततश्चात्याश्योगात् येऽङ्कास्ते पूर्वलिखि]ता एव, तेन तदधीऽङ्कान्तरं न लिख्यते । तेन चतुरक्षरप्रस्तारस्थाष्टमहादशचतुर्दशपञ्चदशेषु एकगुरुः, चतुर्थषष्ठसप्तमदशमैकादशत्रयोदशेषु विगुरुः। द्वितीय[]तीयपञ्च[मानवमेषु त्रिगुरुः। प्रथमतचतुर्गुरुरिति ज्ञेयम् । षोड़शाङ्कस्य लिखनात् तत्र गुरुर्नास्ति, किन्तु सर्वलघुरिति ज्ञायते ॥ (C). ४४ । अमुकवर्णमात्राप्रस्तारयोरेतावद्गुरुलघुयुक्तो भेद एतावत्म For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy