SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । स्यैकांकइययोजननिःपनदियौयांकेन पूरणीयः, तत्र चरवृत्तभेदेषु द्विगुरुरेको भेद इति निर्धारितदित्वसंख्याकगुरुयुक्ताक्षरवृत्तभेदनिष्ठेकत्वरूपसंख्या प्रथमकोष्ठस्थैकांकेन प्रतीयते। ततोद्वितीयकोष्ठस्थद्वितीयांकेन यक्षरस्यैकगर्वकलयुक्तौ धौ भेदाविति निर्धारितैकत्वसंख्याकगुरुलघुयुकड्यक्षरभेदनिष्ठदित्वरूपसंख्या प्रतीयते । ततस्ततीयकोष्ठस्थकांकेन यक्षरस्य दिलघुरेको भेद इति निर्धारितद्वित्वसंख्याकलघुयुक्ताक्षरभेदनिष्ठैकत्वरूपसंख्या प्रतीयते । कोष्ठत्रयस्थसमस्तांकयोजननिःपन्नचतुर्थाकेन च चतुष्वरूपा समस्तभेदसंख्या निश्चीयते, सेयं कोष्ठत्रययुक्ता यक्षरमेरुपति द्वितीया । एवमेतत्पङ्क्त्यधोरेखां पार्श्वयोर्मनाम्वर्द्धयित्वकांगुस्लमात्रमध्यदेश त्यकोपरितनरेखासमानाधस्ताद्रेखा कार्या, पार्श्वयोश्च सृजुरेखया मेलनं कार्यमेवमेकं दीर्घ कोष्ठं निर्माय तत्र उपरितनप्रथमकोष्ठाधोरेखामध्यदेशमारभ्याधोरेखापर्यंतमेका ऋजुरेखा देया, ततो दितीयकोष्ठाधोरेखामध्यमारभ्याधोरेखापर्यंतमेका मृजरेखा देया, ततस्तृतीयकोष्ठाधोरेखामध्यमारभ्याधोरेखापर्यंतमेका ऋजुरेखा देया, एवं कोष्ठचतुष्टयं संपाद्य तत्राद्युतकोष्ठयोः प्रत्येकमेकैकोडेको देयस्तदंतरालस्थ द्वितीयकोष्ठस्य च तच्छिरःस्थैकद्वितीयेत्यंकदययोजननिःपन्नतीयांकेन पूरणं कार्य, हतीयकोष्ठस्य च तच्छिरःस्थद्वितीयकेत्यंकद्दययोजननिःपनवतीयांकन पूरणं काय, तत्र प्रथमकोष्ठस्थैकांकेन अक्षरस्य त्रिगुरुरेको भेद इति निर्धारितत्रित्वसंख्याकगुरुयुक्तव्यचरवृत्तभेदनिष्ठेकत्वरूपसंख्या प्रतीयते । द्वितौयकोष्ठस्थत्तीयांकेन च अक्षरस्य द्विगर्वकल घुयुक्त भेदत्रय For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy