SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राजतपैङ्गलम् । अह बममेरु (B) । अक्चर' संखे कोट्ट कर भाइ अंत पढमंक। सिर दुइ अंके अबरु' भरु सूई मेरु णिसंक ॥ ४३ ॥ दोहा। विषमे एक दत्त्वा भागं कुरु, पिंगलो जल्पति गुरुमानय । नष्टयांके ममे लघुर्विषमे गुरुरित्यर्थः । इदं चतरक्षरे योज्यते । अत्र बादशो भेदः कौदृगिति प्रश्ने, द्वादशांकस्य समत्वादाद्योलधुः, तदर्द्धस्य षड्कस्थापि समवाद्वितीयोऽपि लघुः, तदर्द्धस्य चंकस्य विषमत्वाहुरुः, सैकस्य तदर्द्धस्य एकस्य ममत्वाल्लघुः, तद्यथा ।।।।, अयं भेदो बादशसंख्य इत्यर्थः। एवं पंचाक्षरादावपि बोधम् ॥ ४३ ॥ (G). ४३। अथ वर्णमेरुः । अक्षरसंख्यायाः कोष्ठं कुरु, श्राद्यन्तेषु प्रथमोऽक्षः। शिरोदयानापरं विभहि सूचौमेरौ निःशङ्कम् ॥ एकाचरमारभ्य यावदक्षरं छन्दमां चिकौर्षितं भवति तावतो पंक्तिः कया। तत्र चादावन्से चैकांकदानं कार्य, तेन प्रथमपंतो कोष्ठइयमेव । सूचौमेरुरिति समाख्याबलादादौ सूक्ष्मता, उत्तरोत्तरं ४३।१ पथ वर्णमेवः (A & E). २ पक्षर (B), पचवर (D). १ संजय (B), संख्ये (C), संच (F). पढमचंक (B & F), भव after this (F). ५ पबर (D & E), जानs before दुई (F). सई (D & F). .पिसंका (E), संक (F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy