SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपैङ्गलम् । द्वितीयांकस्य समस्य भागे एको लघुः कल्पनौयस्ततो भागलधस्यैकांकस्य विषमत्वादेकेन योजितस्य भागे एको गुरुः कल्यः, अनंतरं चाक्षराभावान कल्पना, एवं च प्रथममेको लघुस्तत एकोगुखरौदृशो यक्षरवृत्तस्य द्वितीयो भेदः । एवं यक्षरवृत्तस्य बतौयो भेदः कौश इति पृष्टे, पृष्टांकस्य हतौयस्य विषमत्वादेकांकयोजनेन भागे प्रथममेको गुरुः कल्पनीयस्ततो भागलधस्य द्वितीयांकस्य ममत्वाद्भागे एको लघुः कल्यः, अनंतरं चाक्षराभावान कल्पना, एवं च यत्र क्रमेण गुरुलघू भवत ईदृशो यचरवृत्तस्य बतौथो भेद इति वाच्यम् । एवं चतुर्थी भेदः कीदृश इति पृष्टे, पृष्टांकस्य चतुर्थस्य समत्वात्तद्भागे प्रथम एको लघुः कल्यः, ततोभागलब्धस्य द्वितीयांकस्यापि समत्वात्तबागेऽपि पुनरप्येको लघुः कल्यः, अनंतरं चाक्षराभावान कल्पना, एवं च यत्र लघुइथं स यक्षरवृत्तस्य चतुर्थी भेद इति वाच्यम् । एवं यक्षरस्य प्रथमो भेदः कौदृश इति पृष्टे, पृष्टांकस्य एकस्य विषमत्वादेकांकेन योजितस्थ भागे एको गुरुः प्रथमः कल्यः, ततोभागलधस्यकांकस्य विषमत्वादेकांकयोजनादारदयं भागे गुरुदयकल्पनम्, अनंतरं चाक्षराभावान कल्पना, एवं च यत्र गुरुचयमौनत्यचरवृत्तस्य प्रथमो भेद इति वाच्यम् । एवं यक्षरस्य द्वितीयो भेदः कीदृश इति पृष्टे, पृष्टांकस्य द्वितीयस्य समवानागे प्रथममेको लघुः कल्यस्ततो भागलधस्यैकांकस्य विषमत्वादेकांकयोजनाद्वारद्वयं भागे गुरुवयं कल्पनीयमनंतरं चाक्षराभावात्र कल्पना, एवं यत्र प्रथममेको लघुस्ततो गुरुदयमौनत्यचरस्य For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy