SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मात्रायत्तम्। लघोलपरि तिष्ठति, एकद्वित्रिपञ्चभिर्मिलिताभिः सम्भवति, तत्र पञ्चमलघोरुपरि स्थिताङ्क एव ग्राह्यते, अन्यथा एकाङ्कस्य परमात्रया मह गुरुतापादने दयाङ्कस्थाधःस्थाङ्क एव नास्तौति तस्य गुरुतापादकत्वाभावात् तस्योपादानमनर्थकमापद्येत, इत्थञ्च पञ्चमषष्ठकलाभ्यां मिलिला गुरुतापादने लघुचतुष्टयमेको गुरुश्च ।।।। पञ्चमस्थाने पतितीति वक्तव्यम् । षट्कलप्रस्तारस्य त्रयोदयस्थाने कौदृग्गण रति प्रश्ने, योदशाकस्य त्रयोदशाङ्कलोपे न किच्चिदवशिष्यते, तेन गुरूकरणाभावः, तथाच सर्वलघुरेव शिष्यते ।।।।।। (C). ४०। पट्ट। नष्टे सर्वाः कक्षाः कुरु, पूर्वयुगलसदृशानंकान् देहि। पृष्टमंक लोपय शेषे उर्वरितमंक लुवा कथय लेख्थे ॥ यत्र पत्र प्राप्यते भाग एवं कथयति स्फुरं पिंगलनागः । परमात्रां ग्टहीत्वा गुरुतां याति, यावलिख्यते तावश्लेख श्रायाति ॥ इदं षवले दशमो भेदः कौदृगिति प्रश्ने योन्यते। तत्र सर्वकलाः ।।।।।। पूर्ववदंकिताः, पृष्टांको दशमः शेषे त्रयोदशांके नितः। शेषास्त्रयः। तत्रावशिष्टांकेषु मध्ये ।। तृतीयः अंको लप्तः। यत्रेति कते हतीया कला चतुर्थया सह गुरुतां याता ॥l, अयं दशमो भेदो वक्तव्यः । प्रथमद्वितीयरूपांकस्य लोपो न संभवति । प्रथममात्राया अग्रिममात्रया सह गुरुताया असंभवात्, विरूपस्यांकस्यापि भागस्थानीयत्वात् ॥ (G). __N.B. In MS. (D) the slokas here numbered ४५ to ye precede those numbered ४१ to ४४, and y• precedes ४९ | ...Ed. 8. For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy