________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतपैङ्गलम् ।
षड़कान् क्रमेण गुरूणामुपर्यधश्च संस्थाप्य गुरुभिरस्थैकरतौयाष्टमेत्यंकचयबोधितबादशसंख्यायाः शेषांकत्रयोदशबोधितसंख्यामध्यलोपे उर्वरिता एकत्वगंख्या, एवं च त्रिगुरुः षट्कलस्य प्रथमो भेद इति | १ ११ । वाच्यम् । एवं यत्र लघुद्दयोत्तरं गुरुवयं पतति एता। १२ दृशः षवलस्य कतमो भेद इति पृष्टे, पूर्वोकरीत्या यथास्थानं षड़कान् संस्थाप्य गुरुशिरःस्थततौयाष्टमेत्यंकयैक्यक्रियानिःपनैकादशांकबोधितसंख्यायास्त्रयोदशसंख्यामध्ये खोपे उर्वरिता दिवसंख्या, तथाचायं द्वितीयो भेद इति वाच्यम् । एवं यत्रादौ १५ लघुगुरू ततोऽपि लघुगुरू एवंभूतः षट्कलस्य कतमो
६ १६ भेद इति पृष्टे, उकरीत्या उतस्थानेषु तत्षडंकस्थापने गुरुशिरःस्थद्वितीयाष्टमेत्यंकद्वयैक्यक्रियानिःपन्नदशांकबोधितसंख्यायास्त्रयोदशसंख्यामध्ये लोपे अवशिष्टा चित्वसंख्या, तथाचार्य बतौयो भेद इति वाच्यम्। एवमग्रेऽपि गुरुशिरोऽकसंख्यायां त्रयोदशसंख्यामध्ये लुप्तोर्वरितसंख्या तत्तद्देदे वाया। षडलघुरूपे
का गुरुशिरोऽकाभावादार्यसमाजमिद्धस्तादृशस्त्रयो
|
|
९२१।
सो भेदो बोध्यः।
एवं पंचकलप्रस्तारेऽपि अनिर्धारितप्रथमवदितीयत्वादिधर्मभेदं लिखित्वा तदर्णपरि एकदित्रिपंचाष्ठेत्यंकपंचकं यथाप्रस्तारसंख्यं यथाक्रममुत्तरोत्तरं स्थाप्यम् । एवं च यत्रादौ लघुस्ततो गुरुदयमौदृशः पंचकलस्य कतमो भेद इति पृष्टे, एकदित्रिपंचाष्टेत्यंकपंचके
तथोक्रस्याने यथाक्रममुत्तरोत्तरं संस्थापिते गुरु| शिरःस्थद्वितीयपंचमेत्यंकइयैक्यक्रियानिःपत्रसप्तमांक
55
For Private and Personal Use Only